________________
५१७
अष्टादशं संयतीयमध्ययनम्
चतुर्दशमहास्वप्नोपलम्भसुभगं विभुम् । ज्येष्ठश्यामत्रयोदश्यां तनुजं सुषुवेऽचिरा ॥१२२।। विहितं दिक्कुमारीभिः सूतिकर्माखिलं मुदा । स्नपितश्च प्रभुर्मेरौ सुरेन्द्रविशदोदकैः ॥१२३।। कृत्वा वर्धापनं भूभृद् गर्भस्थेऽस्मिन् जनेऽखिले । शान्तिरासीदिति प्रत्यष्ठिपच्छीशान्तिनामताम् ॥१२४।। वर्धमानः क्रमात् सर्वकलासु कुशलः सुधीः ।। तरुणो भूभुजां नैका राजकन्या व्यवाहयत् ॥१२५।। भेजेऽथ पैतृकं राज्यं भाग्यतश्चक्रितामपि । स्वयम्बुद्धोऽपि लोकान्तज्ञापितावसरः क्रमात् ॥१२६।। संवत्सरमहादानं दत्त्वा हित्वा परिग्रहम् । ज्येष्ठकृष्णचतुर्दश्यां निष्क्रान्तो नृसहस्रयुक् ॥१२७|| चतुर्ज्ञानसमग्रस्योद्यतस्य परमेशितुः । नवम्यां पौषशुद्धायां बभूवोज्ज्वलकेवलम् ॥१२८।। सुरेन्द्रैर्देशनागारे त्रिप्रकारे कृते प्रभुः । व्याख्याय तत्त्वत्रितयं भूरिभव्यानुबूबुधत् ॥१२९॥ च्युत्वा दृढरथः पुत्रः प्रभोश्चक्रायुधाभिधः । भूत्वा स गणधारित्वं प्राथम्यं चाप साधुषु ॥१३०॥ ग्राम-पत्तन-देशादौ विहृत्य भगवानपि । ज्येष्ठकृष्णत्रयोदश्यां सम्मेते प्राप निर्वृतिम् ॥१३१॥ कौमार्य मण्डलित्वे तदनु नवनिधिप्रोल्लसच्चक्रितायां, छाद्मस्थ्यैकाब्दयुक्ते सुरकृतपरिचर्याञ्चिते केवलित्वे । यस्याब्दानां सहस्राः करण-करमिता विश्वविश्वैकनेतुः;
प्रत्येकं तीर्थनाथ: स भवतु भवतां शान्तिनाथः शिवाय ॥१३२॥ इति श्रीशान्तिनाथचरित्रम् ॥३८॥
इक्खागरायवसभो कुंथू नाम नरेसरो । विक्खायकित्ती भगवं पत्तो गइमणुत्तरं ॥३९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org