________________
५१६
उत्तरज्झयणाणि-२ कपा विश्चकनत्यानां महतां काऽप्यलौकिकी !। तृणयन्ति निजप्राणानपि तेऽन्यहितेच्छया ॥१०८॥ काष्ठाप्राप्तमिदं सत्त्वं दृष्ट्वा वज्रायुधे महत् । संहृत्य देवमायां तां साक्षाद्भूय सुरोऽवदत् ॥१०९।। श्लाघितोऽसि सुरेन्द्रेणाधिकोऽसि सुपरीक्षितः । विजयस्वेति तं स्तुत्वा प्रहृष्टः स्वरगात् सुरः ॥११०॥ राज्यं भुक्त्वा चिरं न्यस्य पौत्रं शतबलं पदे । सहस्त्रायुधयुक् वज्रायुधः परमतत्त्वदृक् ॥१११॥ पितृक्षेमङ्करस्वामितीर्थकृद्गणभृत्करे । जग्राह संयम तच्च प्रतिपाल्य यथाविधि ॥११२॥ ग्रैवेये नवमे देवावुत्पेदानावुभावपि ।। उत्कृष्टायुः सुखं भुक्त्वा च्युतौ सुकृतपूरितौ ॥११३॥ विदेहे पुष्कलावत्यां विजये मञ्जुसम्पदि । नगर्यां पुण्डरीकिण्यां भूभृद्घनरथप्रभोः ॥११४॥ पद्मावत्या महादेव्या मनोरममतेरपि । मेघरथो दृढरथ इति जातौ सुतौ क्रमात् ॥११५।। यथा यथा वयोवृद्धिर्बुद्धिवृद्धिर्यथा यथा । परिणेमे तयोर्धर्मः पूर्वाभ्यासात् तथा तथा ॥११६॥ ज्ञातजीवादितत्त्वौ तौ सुश्राद्धक्रिययाऽञ्चितौ । विश्वं दानेन सन्तोष्याभिषिच्य च सुतं पदे ॥११७।। पितुस्तीर्थकृत पाइँ सम्प्राप्तावनगारिताम् । विंशत्यन्यतमैः स्थानस्तत्र मेघरथो मुनिः ॥११८॥ उपाय॑ तीर्थकृन्नामकर्म संलिख्य चायुषि । क्षीणेऽनुत्तरदेवत्वं प्राप सर्वार्थसिद्धिगः ॥११९॥ त्रयस्त्रिंशत्सागरायुर्भुक्त्वा सन्तोषजं सुखम् । हस्तिनागपुरे राज्ञो विश्वसेनस्य मानिनः ॥१२०॥ अचिरादचिरादेव्या उदरे विश्वसुन्दरे । प्रोष्ठपदाद्यसप्तम्यां ततश्च्युत्वाऽवतीर्णवान् ॥१२१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org