________________
५१५
अष्टादशं संयतीयमध्ययनम्
मनुष्यभाषया दीनमुच्चरंस्त्रस्तलोचनः । त्रायस्व शरणायातमित्यालीनः तमञ्जसा ।।९४।। वज्रपञ्जरगो मा भैरिति भाषिणि भूपतौ । श्येनोऽथ तमनुप्राप व्यात्ततुण्डः क्षुधातुरः ॥१५॥ सोऽप्युवाच महासत्त्व ! क्षुत्क्षामं भ्रमता मया । लेभे पारापतः सैष मद्भक्ष्यं मुञ्चत द्रुतम् ॥९६॥ अन्यथा मृत एवास्मि मत्प्राणग्रहणांहसा । मा लेपय निजात्मानं ततो वज्रायुधोऽभणत् ॥९॥ "ऐदम्पर्यमिदं क्षत्रधर्मस्य भुवनातिगम् । यः कश्चिच्छरणं प्राप्तः स रक्ष्यो निर्विवेचनम् ॥१८॥ उचितं न तवाप्येतन्नरवाचो विवेकिनः । हृतैरपि परप्राणैर्न युगान्तरजीविता ॥९९॥ यथा तव प्रियाः प्राणास्तथैतस्यापि निश्चितम । प्रियप्राण ! प्रियप्राणं त्वममुं किं जिघांससि ?" ॥१०॥ एतन्मांसात् क्षणं तृप्तिस्तव स्यादुत्कटक्षुधः । अयं तु जीवितं जह्यादथ श्येनोऽवदद् गिरम् ॥१०१॥ क्षुधाऽऽर्तस्य न मे धर्मः कृपाऽऽख्यो व्यवतिष्ठते । प्रपालयसि किं नैनमीप्सिताहारभोज्यसि ॥१०२॥ राजोचे चेत् क्षुधाऽऽर्तोऽसि मांसमन्यद् गृहाण तत् । निजव्यापादितप्राणिमांसाश्यस्मीति सोऽभ्यधात् ॥१०३॥ यन्मात्रं तुलयत्येष मांसं पारापतः पतत् । तावदादत्स्व मे देहादित्युक्ते राजजन्मना ॥१०४॥
ओमित्याह मुदा श्येनोऽथानाय्य महती तुलाम् । पात्रे पक्षिणमेकत्र लोकसाक्षि न्यवीविशत् ॥१०५।। उत्कृत्योत्कृत्य मांसं स्वाङ्गान्मुमोच यथा यथा । परत्र पात्रेऽसौ पक्षी गुरुर्जज्ञे तथा तथा ॥१०६।। नृपो वीक्ष्य तदाश्चर्यं हाहारवमुखे जने । अक्षतं मां गृहाणेति स्वयमारूढवांस्तुलाम् ॥१०७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org