________________
५१३
अष्टादशं संयतीयमध्ययनम्
शिखिनन्दिन्यभिनन्दिन्यौ संविग्ने नृपतिप्रिये । सत्यभामाऽपि चकिता तिस्रोऽप्यादुर्विषं तदा ॥६६।। जाता देवकुरुस्थाने नृपतिस्ताश्च युग्मिनः । सौधर्मेऽथ ततो गत्वा श्रीषेणात्मा ततश्च्युतः ॥६७।। एष जज्ञेऽमिततेजाः श्रीविजयोऽभिनन्दिनी । सत्यभामा सुताराऽभूत् प्रागभ्यासाच्च सङ्गतिः ॥६८।। कपिलोऽपि भवं भ्रान्त्वाऽशनिघोषोऽभवत् स च । प्राक्प्रेमातिशयाद् राजन् ! द्राक् सुतारामपाहरत् ॥६९।। भव्योऽहं किमभव्यो वेति पृष्टोऽमिततेजसा । जिनोऽथ व्याहरद् भव्यस्त्वमितो नवमे भवे ॥७०।। षोडशस्तीर्थकृद् भावी सैष श्रीविजयश्च ते ।। भविताऽऽद्यो गणधरस्तच्छ्रुत्वा तुष्यतः स्म ता ॥७१।। अथो निजे निजे राज्ये गत्वा भुक्त्वा चिरं सुखम् । गतौ कदाचिदुद्याने चारणर्षि ददर्शतुः ॥७२॥ चिन्तामण्युपमानेन स्वल्पेनापि नरायुषा । यतितव्यं तथा नित्यः परानन्दो यथोल्लसेत् ॥७३॥ इति धर्त्यां गिरं श्रुत्वा निजमायुरपृच्छताम् । षड्विंशतिदिनान्येवेत्युपयुज्यावदन्मुनिः ॥७४।। पुत्रयोरथ साम्राज्यं न्यस्यादाय च संयमम् । पादपोपगमेनैतौ विपद्य सुसमाहितौ ॥७५।। उत्पन्नौ प्राणते कल्पे विंशत्यम्बुनिधिस्थिती । तत्रत्यसुखसर्वस्वमुपभुज्य क्रमाच्च्युतौ ॥७६।। जम्बूद्वीपे प्राग्विदेहे विजये रमणीयके । सीताख्याया महानद्या अपाच्यां सुभगापुरि ॥७७।। राज्ञ स्तिमितसारस्य भार्ययोरुदरे क्रमात् । वसुन्धर्यनङ्गसुन्दर्योः सुतावुदपद्यताम् ॥७८॥ अपराजित इत्याख्या तयोरमिततेजसः । अनन्तवीर्य इत्याख्याऽभवच्छ्रीविजयस्य च ॥७९।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org