________________
५१०
तत्र हैमं मृगं वीक्ष्य नृपोऽभाणि सुतारया । मत्क्रीडनकृते कान्त ! द्रुतमेनमुपाहर ||२४|| ददावे स्वयमुर्वीशोऽनुमृगं त्वरितैः पदैः । मृगस्तूदपतद् व्योम्नीतश्च यावत् क्षितीश्वरः ॥ २५ ॥ देव ! कुर्कुटसर्पेण क्षतां त्रायस्व मां द्रुतम् । इति देवीवचः श्रुत्वा प्रत्यावृत्त्योपदेव्यगात् ॥२६॥ असौ लघु मृता तावद् तद्रागान्धोऽथ भूपतिः । तस्याः सह गमं कर्तुं चिताऽऽसनमुपाविशत् ॥२७॥ किं जीवितेन किं भोगैर्विनैनां प्राणवल्लभाम् ? । इति स्थिरमना भूपो द्रुतं वह्निमदीदिपत् ॥२८॥ लोकाक्रन्दश्च धूमश्च व्यानशाते नभोऽभितः । दैवाकृष्टाविवायातौ खेचरौ द्वावितोऽन्तरे ॥२९॥ तत्रेकेनाभिमन्त्रयाम्भो लघु सिक्ता ज्वलच्चिता । नष्टा वैतालिनी विद्या सुस्थश्चाह नरेश्वरः ||३०| किमेतत् कौ युवां तौ चावोचतां विहिताञ्जली । आवां तात ! सुतौ भर्तुः प्रेष्यावमिततेजसः ||३१|| आगच्छद्भ्यां जिनं नत्वा सुताराक्रन्दितं श्रुतम् । ददृशेऽशनिघोषश्च तां हृत्वा गगने व्रजन् ॥३२॥
आवां युद्धोद्यतावुक्तौ देव्याऽलं संयुधा द्रुतम् । यातां वैतालिनीविप्रतारितो मा मृयात् प्रियः ||३३|| आयाताभ्यां तदावाभ्यामिह दृष्टश्चितागतः । वैतालिनीकृतप्रासुसुतारासंयुतो भवान् ॥३४॥ नष्टा साऽस्मत्प्रयोगेण न कार्याऽथ विषण्णता । आनीतैव सुतारेति प्रोच्यैतौ खचरौ गतौ ॥ ३५ ॥ ताभ्यां बोधिततद्वृत्तोऽमिततेजाः ससैनिकः । सभग्नीजानिरशनिघोषमाश्वभ्यषेणयत् ॥३६॥ नंष्ट्वा स्वराजधानीतः सोऽचलस्वामिनोऽन्तिकम् । उत्पन्नकेवलस्यागादनु तत् तावपीयतुः ||३७||
Jain Education International 2010_02
For Private & Personal Use Only
उत्तरज्झयणाणि-२
www.jainelibrary.org