________________
अष्टादशं संयतीयमध्ययनम्
चीनकूरमजातक्रमिश्रं षष्ठस्य पारणे ।
भुक्त्वा चक्रे पुनः षष्ठं स तपस्वी महामनाः ॥ १४६ ॥ तदादि तादृशाहारदोषादस्य तनूं रुजः ।
अरुचि - ज्वर- कासाद्याः क्रमाद् भृशमबाधयन् ॥१४७॥ कच्छूस्तु सुतरां कायरूपकान्तिमचूरयत् । तथापि मनसा नायमचिकीर्षच्चिकित्सितम् ॥१४८॥ सप्त वर्षशतान्युच्चैरधिसेहे स वेदनाः । नैव घोरतपोभिश्च कदाचित् स्वं व्ययोजयत् ॥१४९॥ लब्धयोऽस्य तपोजन्या आमर्षौषधिकादयः । सप्ताभवन्नप्रमत्तः परं ता नानन्वयोजयत् ॥ १५०॥ प्रशशंसान्यदा शक्रस्तमहो ! व्याधिबाधितः । सन्तकुमारराजर्षिर्नेच्छत्येव प्रतिक्रियाम् ॥१५१॥ पुनरश्रद्धया देवौ वैद्यरूपावुपागतौ । त्वद्व्याधिप्रशमं कुर्व इत्येनं मुहुराहतुः ॥१५२॥ अनुलग्नावविश्रान्तौ तौ मितं मुनिराड् जगौ । शारीरः कार्मणो वाऽयं युवयोः शक्यनाशनः ? || १५३ || आद्यस्तु सुकरध्वंस इत्युक्त्वा सकलौषधीम् । लब्धि प्रयुज्य सुस्वर्णवर्णां चक्रेऽङ्गुलीं क्षणात् ॥ १५४॥ स्वयमेवं बहिर्व्याधिव्यूहध्वंसक्षमोऽस्म्यहम् । तद्वीजभूतं कर्माख्यं शक्तौ शमयतां द्रुतम् ॥ १५५॥
अदो मुनिवचः श्रुत्वा तादृशस्थैर्यविस्मितौ । कर्मव्याधिसमुच्छेदे त्वां विना कः परः क्षमः ? ॥१५६॥ इति स्तुत्वा सुरावैन्द्रीं श्लाघां चावेद्य सम्मदात् । नत्वा गतौ दिवं सोऽथ तत्त्वं साधुरसाधयत् ॥१५७॥ पञ्चाशतं सहस्राणि कौमार्य - मण्डलेशताम् । अब्दानां परिपाल्यैष लक्षं चक्रित्वमन्वशात् ॥ १५८॥ ततोऽब्दलक्षं श्रामण्यमध्याश्रित्य निरञ्जनम् । तृतीयं स्वर्गमध्यास सम्मेतेऽसौ समाधिना ॥१५९॥
Jain Education International 2010_02
For Private & Personal Use Only
५०७
www.jainelibrary.org