________________
५०४
उत्तरज्झयणाणि-२ अत्र प्रेक्षणकार्णक्षणानुभवभासुरः । त्वया सुहृत् परीरब्धोऽजागरीद् राजसूरितः ।।१०४॥ सतन्त्रः प्राप वैताढ्यं विज्ञप्तः सुहृदाऽन्यदा । त्वद्वियोगाग्निसन्तप्तौ त्वन्माता-पितरौ भृशम् ॥१०५।। अत: किं भूरि वक्तव्यं विज्ञोऽसि हि कुरूचितम् । इत्युक्त्यनन्तरं चण्डवेगादीन् सोऽन्वजिज्ञपत् ।।१०६।। ततो विद्याधरश्रेणिसेनया स पुरस्कृतः । नभोऽध्वना सतन्त्रो द्राक् चक्र्यगान्निजपत्तनम् ॥१०७|| आलिङ्ग्य सुतमुद्भूतस्वार्जितश्रीभरोद्धरम् । जनकावन्वभूतां तत् सुखं वाच्यं न यद् भवेत् ॥१०८॥ आकरा इव हर्षस्य नागरा जज्ञिरेऽखिलाः । अभ्यषिञ्चन्निजे राज्ये कृतकृत्योऽथ तं नृपः ॥१०९।। मित्रं महेन्द्रसिंहाख्यं तस्य सेनापति न्यधात् । स्वयं धर्मार्हतस्तीर्थे व्रत्यभूदुपसद्गुरु ॥११०।। कर्मक्षयक्षमं कृत्वा तपः प्राप महोदयम् । श्रीमान् सनत्कुमारोऽपि भेजे राज्यमहोदयम् ॥१११॥ चक्राद्यखिलरत्नद्धिर्दशभिः शरदां शतैः । प्रसाध्य भरतं सर्वं प्रसिद्धश्चक्रवर्त्यभूत् ॥११२॥ तस्य राज्याभिषेकस्य क्षणे द्वादशवार्षिके । श्रीशक्रोऽवधिना ज्ञात्वा श्रीदमित्यादिशन्मुदा ॥११३॥ यथाऽहमत्र शक्रोऽस्मि तथाऽसौ चक्र्यभूत् पुरा । समानस्थान-योनित्वात् तदसौ मे सहोदरः ॥११४।। तद् विधेहि द्रुतं गत्वाऽस्याभिषेकमहोत्सवम् । अदः सुरेश्वरादेशाच्छ्रीदो भुवमवातरत् ॥११५॥ सिंहासने निवेश्यैनं चक्रिणं रत्नमण्डपे । सुवर्णकलशानीतैः क्षीरोदाम्भोभिरुज्ज्वलैः ॥११६।। नृत्यन्तीभिः सुरस्त्रीभिर्गन्धर्वैः स्वादुगायिभिः । अभिषिच्याथ संयोज्यालङ्कारांश्चक्रिवर्मणि ॥११७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org