________________
५०३
अष्टादशं संयतीयमध्ययनम्
पृष्ठिस्थभाजनेऽस्यान्यव्यावृत्त्या पारयाम्यहम् । राजन् पायसमत्युष्णं न यावज्जीवनमन्यथा ॥९०॥ ऋषिघातांहसा भीतोऽनुमेने तद्वचो नृपः । दृष्टिरागादथाहूय द्रुतं श्रेष्ठिनमादिशत् ॥९१॥ तपस्विभक्त्या सम्पन्नो मृत्युः स्वर्गो हि तत्त्वतः । तत्कृताभिग्रहस्येत्थमस्य कारय पारणम् ॥९२॥ कृतनिर्दम्भधर्मोऽसौ निर्विषादस्ततो न्यधात् । पृष्ठिमेतत्पुर: सोऽपि पात्र्यामत्र शनैः शनैः ॥९३।। पायसी बुभुजेऽत्युष्णां श्रेष्ठी तत्परितापतः । भुक्तोत्तरं विदीर्णत्वक्पीडितात्माऽगमद् गृहम् ॥९४।। सम्मान्य क्षमयित्वा स्वान् कृत्वा चैत्यार्चनादिकम् । व्रतीभूय गिरेः शीर्षे गृध्रपृष्ठेन मृत्युना ॥९५॥ समाहितो मृतः कल्पे सौधर्मेऽभूत् सुराधिपः । तत्कर्मणा तस्य यानं हस्तिमल्लस्त्रिदण्ड्यपि ॥९६॥ ततश्च्युतो बहु भ्रान्त्वाऽसिताक्षोऽयं सुरोऽभवत् । सनत्कुमारचक्री तु शक्रोऽभूद् हस्तिनापुरे ॥९७।। वैरहेतुरयं ज्ञेय इत्युक्ते ज्ञानिना तदा । भानुवेगो मया प्रैषि निवेश्य प्रियसङ्गमाम् ॥९८।। विवाहितो भानवेगस्याष्टौ भ्रातुः सुता अपि । तन्मर्षितव्यं यत् त्यक्तस्तदा लग्नादिहेतुना ॥९९।। कन्याशतं मदीयं तदनुगृह्णातु पाणिना ।। वध्वोऽष्टावपि पश्यन्तु सम्प्रति स्ववराननम् ॥१००॥ अर्थता अपि तत्रैयुरार्यपुत्रश्च ताः कनीः । शतं श्रीचण्डवेगस्योदवहद् विविधोत्सवैः ॥१०१॥ दशोत्तरप्रियतमाशतसौख्यस्य तिष्ठतः । तत्र प्रियतमस्याद्य मनीषयमजायत ॥१०२।। युद्धं यत्रासिताक्षेण वृत्तं तत्र गमिष्यते । अतः स्ववल्लभावृन्दवृतोऽमुं देशमाश्रितः ॥१०३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org