________________
५०२
नृपस्त्यक्तान्यकर्तव्योऽपमानितपराङ्गनः । अचिन्तितापवादं च तस्यामेवान्वरज्यत ॥७६॥ ईर्ष्ययाखिलराज्ञीभिर्मिलित्वा कार्मणादिना । निपातितायामेतस्यां नृपोऽपि ग्रथिलोऽभवत् ॥७७॥ महामूढो न विष्णु श्रीदेहं दग्धुममन्यत । मन्त्रिभिर्मन्त्रयित्वाऽथ तदमोचि बहिर्वने ॥७८॥ तमपश्यन् रुदंस्त्यक्तसर्वपानक- भोजनः । त्र्यहमस्थाद् दिशः शून्या वीक्ष्यमाणस्तदाऽऽतुरः ॥ ७९ ॥ सचिवैरपि सोऽरण्ये निन्ये तत्र तमैक्षत । काकाकृष्टदृशं स्पष्टगलत्पूर्ति चलत्कृमिम् ॥८०॥ ततोऽसौ लब्धचैतन्यस्तादृग्मौढ्यपरिच्युतः । निनिन्द भृशमात्मानं हा ! किमेतन्मया कृतम् ? ॥८१॥ यदर्थं कीर्त्ति - यशसी लज्जा-शील- कुलान्यपि । सर्वमेकपदे त्यक्तं तस्यावस्थेयमीदृशी ॥८२॥ सर्वं भवविवर्तेऽस्मिन्नीदृगेवान्तदारुणम् । अहो ! भक्षितहृत्पूर इव भ्रान्तोऽहमन्वहम् ॥८३॥ संविग्न इत्यसौ दीक्षामादाय विविधं तपः । कृत्वा संलिख्य पर्यन्ते तृतीये स्व: सुरोऽभवत् ॥८४॥ जज्ञे रत्नपुरे श्राद्धो जिनधर्माभिधस्ततः । जिनधर्मं विना यस्य न किञ्चिदभवत् प्रियम् ॥८५॥ इतः स नागदत्तोऽपि वल्लभाविरहार्दितः । आर्तध्यानी मृतो भूरिभवांस्तिर्यक्ष्वपूरयत् ॥८६॥ द्विजः सिंहपुरे भूत्वा परिव्राडजनि क्रमात् । नानाऽज्ञानतपःसक्तः सोऽथ रत्नपुरं ययौ ॥८७॥
उत्तरज्झयणाणि - २
हरिवाहन भूपेनामन्त्रितस्तद्गृहं गतः । पारणार्थी स राजा हि भक्तोऽत्यन्तं त्रिदण्डिनाम् ॥८८॥ तत्र दैवेन सोऽद्राक्षीज्जिनधर्ममुपागतम् । अज्वलत् पूर्ववैरेण बभाण च धराधवम् ॥८९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org