________________
अष्टादशं संयतीयमध्ययनम्
प्रवर्तितजगत्क्षोभे सैन्ययोरुभयो रणे । कुमारोऽशनिवेगे स्वयं योद्धुमुपास्थितः ॥६२॥ नागास्त्रं गरुडास्त्रेणाग्नेयं तद् वारुणेन च । वायव्यमचलास्त्रेण तन्मुक्तं कुमरो न्यहन् ॥६३॥ तदा सन्ध्यावलीदत्तप्रज्ञप्तिविद्यया बली । निर्जीवं तद्धनुश्चक्रे नाराचैः कुमरः क्षणात् ॥६४॥ तस्याथ कोशकृष्टासेः क्रुधाऽन्धस्य प्रधावतः । तत्कालप्राप्तचक्रेण राजसूर्गलमच्छिदत् ॥६५॥ सङ्क्रान्तसर्वविद्याभृद्राज्यश्रीः प्रसरन्महाः । चण्डवेगादिभिर्युक्तस्तं सौधं प्राप सम्मदात् ॥६६॥
सन्ध्यावली-सुनन्दाभ्यामानन्दितमनास्ततः । अलञ्चकार वैताढ्यं कुमारो भाग्यसेवधिः ॥६७॥ तत्रास्य चण्डवेगाद्यैर्विधाधरनरेश्वरैः । विद्याधरमहाराज्याभिषेको विदधेतमाम् ॥६८॥ चण्डवेोऽन्यदा स्वीयनगरे निजवेश्मनि । नीत्वाऽऽर्यपुत्रं सत्कृत्य बद्धाञ्जलिरभाषत ॥६९॥ ज्ञानिना मे पुराऽऽदिष्टं कन्याशतमिदं तव । भानुवेगस्य ताश्चाष्टौ चक्रभृत् परिणेष्यति ॥७०॥ इतो मासात् समेताऽसौ मानसं तत्र जेष्यति । असिताख्यं सुरं पूर्वभवासुहृदमुद्धतम् ॥७१॥ सनत्कुमारनाम्नोऽस्य कथं वैरी स चेच्छृणु । पुरे पुराऽभूद् विक्रमयशाः स्वर्णपुरे नृपः ॥७२॥ तस्यावरोधेऽस्ति पञ्चशती राजन्ययोषिताम् । सर्वस्त्रीगुणसङ्क्रान्त्या दूषणैः प्रोषितं यतः ॥ ७३|| सोऽन्यदा नागदत्तस्य सार्थवाहस्य वल्लभाम् । तद्रूपमोहितो विष्णुश्रियमन्तःपुरेऽक्षिपत् ॥७४॥ तत्पतिस्तद्वियोगार्तस्तद्दर्शनमनाप्नुवन् । मत्तो विलापतो मूढो निनाय समयं भ्रमन् ॥७५॥
Jain Education International 2010_02
For Private & Personal Use Only
५०१
www.jainelibrary.org