________________
४९९
अष्टादशं संयतीयमध्ययनम्
ववर्ष खचरश्रेणिः कौतुकालोकमागता । यक्षजेतुः कुमारस्योत्तमाङ्गे कुसुमोच्चयम् ॥३४॥ विजित्य राक्षसं यावदेषोऽगादनु पश्चिमम् । कियद् भुवोऽन्तरे तावदपश्यन्नन्दनं वनम् ॥३५।। तन्मध्येऽष्टौ दिशां कन्या इव सौभाग्यभाजनम् । स्निग्धं ददर्श विद्याभृत्कनीर्गुणकरण्डिकाः ॥३६॥ नन्वरण्येऽत्र का एता इत्युपसृत्य पृष्टवान् । यूयं काः कस्य नन्दिन्यस्ता अप्यूचुरिति प्रियम् ॥३७।। अद्य न: सुकृतं किञ्चिदूर्जस्वि स्फुटमस्ति यत् । स्वदर्शनेन नेत्राणामातिथेयं त्वया कृतम् ॥३८॥ इतोऽस्ति नातिदूरे पूरस्माकं प्रियसङ्गमा । तत्र गत्वा भज स्वास्थ्यं स्वयं ज्ञाताऽखिलं क्रमात् ॥३९।। कुमारस्ताभिरित्युक्तेऽचलत् तद्दर्शिताध्वना । सन्ध्यायां तां पुरीमाप सर्वस्वमिव सम्पदाम् ॥४०॥ कन्याज्ञापितवृत्तान्तो भूपस्तं संसदागतम् । सत्कृत्य भानुवेगाख्यः स्नेहान्वितमिदं जगौ ॥४१॥ अलं चर्चाभिरन्याभिर्ममाष्टावद्भुताः सुताः । तद्योग्यपतिलाभेऽहं चिन्तया व्याकुलोऽभवम् ॥४२॥ जेताऽसिताख्ययक्षस्यैतासां भावी वरो वरः ।। इत्यर्चिमालिनाऽभाणि मुनिना ज्ञानिना पुरा ॥४३॥ तदुद्वहैताः साफल्यमस्त्वासां जन्मनस्त्वया । इत्यागृह्यार्यपुत्रेण विभूत्या ता व्यवाहयत् ॥४४॥ आमुक्तकङ्कणः सुष्वापैताभिर्वासवेश्मनि । प्रबुद्धः प्रातरदाक्षीत् स्वमरण्येऽद्वितीयकम् ॥४५।। स्वप्नायमानवीवाहो निर्विषादमनाः पुरः । गिरिशीर्षे मणि-स्वर्णमयमैक्षिष्ट मन्दिरम् ॥४६॥ प्रागिवेयमपि भ्रान्तिर्भवितेति व्यचिन्तयत् । यावत् प्राप्तस्तदासन्नं तावत् शुश्राव रोदनम् ॥४७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org