________________
४९५
अष्टादशं संयतीयमध्ययनम्
स्वयं त्वजिततीर्थेशप्रसादादाप्य संयमम् । कृतकर्मक्षयः सिद्धिसौधमध्यास शाश्वतम् ॥१०५।। भगीरथोऽन्यदापृच्छत् सर्वशं युगपन्मृतेः । कारणं किं कुमाराणामित्याह भगवानपि ॥१०६।। सङ्घः पल्लीपरिसरग्रामं प्राप्तः पुरा महान् । श्रीसम्मेतमहातीर्थनमस्यायै व्रजन् क्रमात् ॥१०७|| अनार्यैः परतस्तत्र मिलित्वाऽयमुपद्रुतः । आक्रोश-निन्दनाघातैर्धनाद्युद्दालनैरपि ॥१०८॥ तत्प्रत्ययमघं कर्म बद्धं तैरपि चिक्कणम् । तत्रैककुम्भकारस्तु लुण्टतस्तानवारयत् ।।१०९।। अथ सोऽग्रतो याते प्रक्रान्तसुकृतोत्सुके । क्वचित् प्रजापतौ तस्मिन् गते ज्ञातिनिमन्त्रिते ॥११०॥ राज्ञस्तदग्रामचौरेण लक्ष्मीवेश्मनि लण्टिते । निरुद्धद्वारमज्वालि ग्रामोऽसौ तत्क्षणं भटैः ॥१११।। तस्मिन् जनसहस्राणां षष्टिरेकपदे मृता । क्वचित् कौद्रविकात्वेन जाता वर्षासु कानने ॥११२॥ करी तेन पथा गच्छन्नमर्दयदिमाः क्षणात् । सङ्घोपद्रवपापेनाभ्रमन्नानाकुयोनिषु ॥११३।। अनन्तरभवे किञ्चित् कृत्वा पुण्यं तथाविधम् । षष्ट्यङ्गजसहस्रत्वं लेभिरे सगरेशितुः ॥११४॥ सामुदायिकतत्कर्मशेषाद् युगपदाप्नुवन् । मृत्युं तेऽपि हि सेत्स्यन्ति चैत्यरक्षोत्थपुण्यतः ॥११५॥ स कुम्भकृत् क्वचित् ग्रामे मृतो भूत्वा धनी वणिक् । तदा सुकृतकर्मा सोऽभून्नृपोऽनन्तरे भवे ॥११६।। भुक्तभोगः परिव्रज्यां स प्रपद्य दिवं गतः । ततश्च्युतो जह्वसुतो राजाऽभूस्त्वं भगीरथः ॥११७॥ चक्रिपौत्र इदं श्रुत्वा स्वयं जिनवरोदितम् । सुश्राद्धधर्ममादाय चिरं साम्राज्यमन्वशात् ॥११८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org