________________
४९४
उत्तरज्झयणाणि-२ एकस्यापि हि पुत्रस्य मृत्युः सोढुं न शक्यते । यत्तु षष्टिसहस्राणां समं तदतिदुःसहम् ।।९१॥ सन्त एव सहाः सोढुं व्यसनं किन्तु गुर्वपि । उयेव सहते वज्रपातं न तु तृणोच्चयः ॥१२॥ धैर्यमाश्रय सत्तत्त्वमात्मारामं विचारय । त्वं किं मुह्यसि दोषघ्न ! श्रुताजितजिनेन्द्रगी: ॥९३॥ पुत्रादीष्टवियोगो हि मूढानां शोकसाधनम् । मोहान्तर्हितवैराग्यव्यञ्जकस्तु मनस्विनाम् ॥१४॥ विप्रेणेत्युक्तिविन्यासैरल्पशोके कृते नृपे । तैरप्यमात्य-सामन्तैर्यथावृत्तं न्यवेद्यत ॥९५।। प्रधानगुरुभिर्वृद्धैर्धारितश्च क्रमादसौ । कर्तव्यमुचितं सर्वं चक्रे सत्त्ववदग्रणीः ॥९६॥ इतश्चाष्टापदोपान्तवासिभिर्ज्ञापिते जनैः । परिखोद्भेदिभिनीरैर्जाते नीवृदुपप्लवे ॥९७।। निजान्वयाम्बरे पूषा जह्वजातो भगीरथः । निवृत्त्यै तदुपद्रुत्याः समादिश्यत चक्रिणा ॥९८।। सोऽप्युपाष्टापदं गत्वाऽष्टमं कृत्वोरगेश्वरम् । आराध्य प्रकटीभूतं तच्चिन्तितममार्गयत् ।।९९।। सोऽप्याह नय दण्डेन गङ्गां प्राचीपयोनिधिम् । उपद्रवकृतो वार्यो मयेत्याख्याय सोऽगमत् ।।१००। ततो नागबलिं कृत्वा गिरीन् दण्डेन चूर्णयन् । गङ्गाप्रवाहमाकृष्य पूर्वाम्भोधावमेलयत् ॥१०१।। आत्तानेकनदीवृन्दः स यत्राविशदम्बुधिम् । गङ्गासागर इत्याख्यं तत् तीर्थं तत्र पप्रथे ॥१०२।। पूर्वं हि जह्वनाऽऽकृष्टा गङ्गाऽभूदिति जाह्नवी । भगीरथाब्धि नीतत्वादासीद् भागीरथीति च ॥१०३।। कृतकृत्यः क्रमात् पौत्रः पितामहमुपागमत् । सत्कृत्य कृत्यवित् पट्टे निजेऽस्थापयदञ्जसा ॥१०४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org