________________
४९२
उत्तरज्झयणाणि-२ इदं निरर्गलं जल्पन् केन वार्यः क्षितीश्वरः ? । इदानीमपि तत् सेव्यो वह्निर्गत्यन्तरं विना ॥६३॥ चतुर्भिः कलापकम् इतः कोऽपि द्विजस्तत्रोपसृत्यैतानभाषत । ज्ञाततादृग्व्यतिकरश्चातुरीपरिकीर्णवाक् ॥६४।। अनेनालं विषादेनास्मि प्राग ज्ञापयिता नपम् । ततो निवेद्यं युष्माभिर्न भेतव्यं क्षितीश्वरात् ॥६५।। इत्युदित्वैष निर्नाथशवमादाय चक्रिणः । सौधद्वारमगाद् 'मुष्टो मुष्टो मुष्ट' इत्युच्चरन् ॥६६॥ कृपोद्दीपनमाकर्ण्य तदाक्रन्दं धराधवः ।। विप्रमाहूय पप्रच्छ केन मुष्टोऽतिदुःख्यसि ? ॥६७॥ द्विजोऽथ दैन्ययुक् प्राख्यदेक एवायमात्मजः । दैवाद् दष्टोऽहिना देव ! मृतस्तं प्राणय प्रभो ! ॥६८॥ समर्थोऽसि जगत्त्राणे निराधारोऽस्मि सर्वथा । तद् देहि सुतभिक्षां मे किमसाध्यं भवादृशाम् ? ॥६९।। इतस्ते मन्त्रि-सामन्ता भूपमानम्य संसदि । निविष्टा एत्य चक्री च दिदेश भिषजस्तदा ॥७०।। उपायशतमाधाय निर्विषं विप्रनन्दनम् । कुरुध्वं तेऽपि तवृत्तज्ञातारो नृपमूचिरे ॥७१।। यत्र कोऽपि मृतो नाङ्गी भूतिं यदि ततः कुलात् । आनयत्येष भूदेवः स्यात् सज्जोऽस्य सुतस्तदा ॥७२॥ सर्वां पुरीं परिभ्रम्य विप्रः प्राप्तोऽवदन्नृपम् । सहस्त्रशो हि जातानि मरणानि गृहे गृहे ॥७३॥ ततः क्व तादृशी भूतिर्लभ्येत्यथ नृपोऽवदत् । सर्वसाधारण मृत्यौ तदियत् किमु शोचसि ? ॥७४॥ स हि कोऽप्यस्ति संसारे मृत्युना यो न जनसे ? । तत् किं विज्ञाततत्त्वोऽपि त्वमेकः परिताम्यसि ? ॥७५॥ देव ! सत्यमिदं वेद्मि परमेकं सुतं विना । क्षीण एवाधुना वंशः किञ्चित् प्रतिकुरुष्व तत् ॥७६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org