________________
अष्टादशं संयतीयमध्ययनम्
तैरप्यादेशतत्कालं निःसृत्यैते महोरगैः । नामैकशेषतां नीता नेत्राग्निविषयीकृताः ॥४९॥ ईदृश्युत्पातसम्पाते शोचनैस्तत्परिग्रहैः । रोदनाक्रन्द- दैन्यानामद्वैतमिव निर्ममे ॥५०॥ प्रभग्नवलये तेषामवरोधाङ्गनाजने । अविश्रान्तं प्रलपति क्षणज्ञो मन्त्र्यवोचत ॥५१॥ इदं दैवकृतं किञ्चिदाकस्मिकमचिन्तितम् । अशक्यैकप्रतीकारमिदानीं जातमश्रुतम् ॥५२॥ एकोऽप्येषां न जेयः स्यादिन्द्राद्यैर्मिलितैरपि । युगपत् तेऽहिभिर्दग्धाः पूत्कृत्यं ननु किम्पुरः ? ॥ ५३ ॥ | दारुणत्वं परीणामे संसारस्य यदुच्यते । व्यलोकि तदिदं साक्षादाप्तोक्ता ह्यन्यथा न गीः ॥ ५४ ॥ अयं दैवपरीणामः केनापि हि न शक्यते । निवारयितुमागच्छन् तत् किं निष्फलया शुचा ? ॥ ५५ ॥ न शोकविषयाः कर्तुं युज्यन्ते ते कुमारकाः । यत् ते यशः शरीरेण जीवन्ति सुकृतार्जनात् ॥ ५६ ॥ इत्यादिनाऽथ संस्थाप्य माध्यस्थ्ये शोचकं जनम् । उद्दिश्य कोशलां सैन्यं प्रयाणकमकारयत् ॥५७॥ तददूरपदं प्राप्तैः क्रमात् सामन्त-मन्त्रिभिः । पर्यालोचीदमन्योऽन्यं लज्जा-शोक- भयाकुलैः ॥५८॥ महाराजः कथं दृश्यस्तस्य दर्यं कथं मुखम् ? | यत् कुमारान् विना नैकः कोऽपि दग्धो महाहिभिः ॥५९॥ अरेऽहिभिः कुमारेषु दह्यमानेषु निष्कृपम् । कृतघ्नैर्नियतत्वेन स्वस्वात्मोद्धारितः कथम् ? ॥६०॥ प्रज्वाल्य मद्भुजव्यूहं स्वदोश्चक्रं निरर्थकम् । सहानीय मुखं स्वीयं दर्शयन्तो न लज्जथ ? ॥ ६१ ॥ आयातैरपि युष्माभिः किं साध्यं कुमरोज्झितैः ? । भक्तत्वमपि नाज्ञापि ही ! केनाप्यग्निसेवनात् ॥६२॥
Jain Education International 2010_02
For Private & Personal Use Only
४९१
www.jainelibrary.org