________________
४९०
चक्रवर्त्तिसुतत्वेनोज्जृम्भन्तां स्वेच्छया भुवि । पातालखननं यत् तद् वित्थ स्वध्वंसकारणम् ||३५|| अथावक् प्राञ्जलिर्जह्नुकुमारो नागनायकम् । मा कुप्योऽस्मासु यन्नादश्चक्रे वस्तापहेतवे ॥३६॥ अष्टापदमहातीर्थरक्षायै परिखा कृता ।
यत् कृतं तत् कृतं नाथ करिष्याम इतोऽधिकम् ||३७|| विषह्यमेकशो ह्याग इति नागाधिपे गते । ज्येष्ठः प्राह क्षणं स्थित्वाऽवरजान् वरजात्यगीः ||३८|| परिखैषा रजःपूरैः कालत पूरयिष्यते । पूरयामस्तदम्भोभिः कार्ये दाढ हि शस्यते ॥ ३९॥ ततस्तैर्दण्डरत्नेन प्रणाल्या कृतया जलम् । विभिद्य गङ्गामानीय खातिकां तामपूरयन् ॥४०॥ उच्छलल्लोलकल्लोलं परितोऽष्टापदं जलम् । परिखामप्यतिक्रम्य चचले जलराशिवत् ॥४१॥ यथा पूर्वं रजः पेते तथा तन्नागवेश्मसु । पपात सुतरां नीरं भेदकेभ्यो हि भेदकम् ॥४२॥ नाग - नागीकुलं तत्र जलेऽथ जलजन्तुवत् । तरद् वीक्ष्य पुनर्दत्तावधिर्नागविभुर्जगौ ||४३|| यदि पापात्मनां तेषामागो मृषितमेकशः । ततोऽधिकमुपद्रोतुं धिगेभिरुपचक्रमे ॥४४॥ दुर्जनानामुपशमो दण्डैरेव न सामभिः । मधुरैनौषधैर्यान्ति दुःसाध्यव्याधयो नृणाम् ॥ ४५ ॥ पीडयित्वा परान् जन्तून् यत् किञ्चित् सुकृतार्जनम् । पापार्जनं तत्त्वतस्तन्मांस-मद्यादिदानवत् ॥४६॥
इत्यधिक्रोधसम्बन्धबाध्यमानकृपारसः । आहूय दृग्विषान् नागानिति निःशङ्कमादिशत् ॥४७॥ सगराङ्गभुवां षष्टिं सहस्रानपि नेत्रजैः । अह्नाय वह्निभिर्भस्मीभूतान् कुरुत लीलया ॥ ४८ ॥
Jain Education International 2010_02
उत्तरज्झयणाणि - २
For Private & Personal Use Only
www.jainelibrary.org