________________
९३६
धिइदुब्बा भत्त-पाणे य
संजोगा य विभागा य
अगाइं पयाई अत्थओ दि
अत्थिकायधम्मं
सव्वदुक्खपणा
दीहमद्धं
वीयरागभावपडिवन्ने सत्तसमिइसमत्ते
एए तिन्निवि
सव्वाहिं विप्पजहणाहिं
- 'प्राकृतत्वात्' प्रतिपन्नवीतरागभावः । अ० २९/३६ सू०
सत्त्वं चापत्स्ववैक्लव्याध्यवसानम् समितय ईर्याद्याः पञ्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्त्वसमितिः 'निष्ठान्तस्य परनिपातः प्राकृतत्वात्' । अ० २९।४२ सू० लिङ्गव्यत्ययादेतानि त्रीण्यपि । - अ० २९/७१ सू०
- सर्वाभिर्विशेषेण प्रकर्षतो हानयस्त्यागा विप्रहाणयः 'व्यक्त्यपेक्षं बहुत्वम्' ताभिः । -अ० २९।७२-७३ सू०
"सो तवो दुविहो वृत्तो..." - तद् तपो द्विविधमुक्तं बाह्यं तथा आभ्यन्तरम् । बाह्यं षड्विधमुक्तम् एवमाभ्यन्तरं तपः ॥ - 'सर्वत्र सूत्रत्वाल्लिङ्गव्यत्ययः । अ० ३०७ गा०
जे
" इत्तरिय - मरणकाला... " - मरणकाला - मरणावसानः कालो यस्य तन्मरणकालं 'मध्यमपदलोपी समासः यावज्जीवमित्यर्थः । इत्वरिकं मरणकालं अनशनं द्विविधं भवेत् । इंत्वरिकं सावकाङ्क्ष निररवकाक्षं द्वितीयं ॥ 'प्राकृतत्वात् सर्वत्र स्त्रीलिङ्गत्वम्' ।-अ०
अट्ट-रुद्दाणि
वए
असंजमे
'प्राकृतत्वात् ' दुर्बलधृतयः । अ० २७१८ गा० भक्तपानेन च 'तृतीयाऽर्थेऽत्र सप्तमी' । अ० २७।१४ गा०
- संयोगा विभागाश्च 'उभयत्र सम्बन्धिभेदापेक्षया बहुत्वम्' 'च शब्दो नव
―
पुराणाद्युपलक्षकः' । अ० २८।१३ गा०
अनेकेषु पदेषु 'सुब्व्यत्ययात्' । - अ० २८ २२ गा०
अर्थत इति 'क्यब्लोपे पञ्चमी' ततोऽर्थोऽभिधेयस्तमाश्रित्य दृष्टमुपलब्धम् ।-अ०
२८।२३ गा०
"जा सा ऽणसणा मरणे...'
"दव्वओ खित्त-कालेणं..."
गाहासोलसहि
पणवीस भावणाहिं
दित्तं
अस्तिकायधर्मम् –'जातावेकवचनम्' । अ० २८।२७ गा०
- 'प्राकृतत्वात्' प्रहीणानि सर्वदुःखानि यत्र तत् तथा तच्च सिद्धक्षेत्रमेव तदर्थयन्ति तद्गामितया ये ते तथाविधाः प्रहीणसर्वदुखार्थाः । अ० २८१३६ गा० 'मकारोऽलाक्षणिकः' दीर्घाद्धं दीर्घकालम् । अ० २९ २२ सू०
Jain Education International 2010_02
उत्तरज्झयणाणि - २
३०/९ गा०
"
- 'सुब्व्यत्ययाद्' यदनशनं मरणे द्विविधं तत् व्याख्यातं-कथितम् 'अर्हदादिभिरिति गम्यम्' । अ० ३०।१२ गा० पूर्वा०
- द्रव्यतः क्षेत्रं च कालश्च क्षेत्र - कालं तेन, भावेन, पर्यायैश्चोपाधिभूतैः 'अत्र हेतौ पञ्चमी तृतीया च । अ० ३०।१४ गा० उत्त०
यद् 'आर्षत्वात्' । अ० ३० ३१ गा०
आर्त- रौद्रे 'प्राकृतत्वाद् बहुत्वम्' । अ० ३०/३५ गा०
वदन्ति 'प्राकृतत्वादेकवचनम्' । अ० ३०/३५ गा०
- असंयमाद् हिंसादिरूपात् 'पञ्चम्यर्थे सप्तमी' । अ० ३१२ गा०
—
• गाथाषोडशकानि 'सुब्व्यत्ययात्' । - अ० ३१।१३ गा०
पञ्चविंशतौ भावनासु 'सुब्व्यत्ययात्' । अ० ३१११७ गा०
- दृप्तं - दर्पिष्ठं 'जात्यपेक्षया एकवचनम् । अ० ३२ १० गा०
-
For Private & Personal Use Only
www.jainelibrary.org