________________
परिशिष्ट-७ टीकागतव्याकरणविमर्शः
९३५ विसभक्खणं
– विषभक्षणात् 'सुब्ब्यत्ययात्' ।-अ० २३।४६ गा० अग्गी चिट्ठई - वचनव्यत्ययादग्नयस्तिष्ठन्ति |-अ० २३५० गा०
- यत् यदिति यत् स्थानं 'विभक्तिव्यत्ययाद्' यत्र स्थाने वा ।-अ० २३३८३ गा० सासयंवासं
- शाश्वतवासं 'बिन्दोरलाक्षणिकत्वात्' । अ० २३।८४ गा० संसये छिन्ने
- संशये छिन्ने 'उभयत्र जातावेकवचनम ।-अ० २३८६ गा० केसीगोयमओ - केशिगौतमत इति केशि-गौतमावाश्रित्य 'क्यब्लोपे पञ्चमी' ।-अ० २३।८८ गा० अणुपुव्वसो - 'आर्षत्वाद्' आनुपूर्व्यानुक्रमेणेत्यर्थः ।-अ० २४।१९ गा० उल्लंधण पल्लंघण - उल्लंघने प्रलङ्घने 'उभयत्र सुब्लोपः ।-अ० २४।२५ गा० असुभत्थेसु - अशुभार्थे 'सूत्रत्वात् पञ्चम्यर्थे सप्तमी' ।-अ० २४।२६ गा० तेणेव कालेणं - तस्मिन्नेव काले 'सुब्ब्यत्ययात्' ।-अ० २५।४ गा० भिक्खमट्ठा
- भिक्षार्थं 'मकारस्यालाक्षणिकत्वाद्, दीर्घश्च प्राकृतत्वात् । अ० २५.५ गा० तेर्सि
- तेभ्यो-द्विजेभ्यो 'सुब्ब्यत्ययात्' । अ० २५।८ गा० अग्गी वा महिओ जहा – 'यथेत्यौपम्ये भिन्नक्रमश्च' । ततो यथाऽग्नि 'यत्-तदोर्नित्याभिसम्बन्धात्' तथा
महितः सन् ।-अ० २५।१९ गा० निद्धंतमलपावगं - 'सूत्रत्वात् पदव्यत्यये' पावकेन-वह्निना निर्मातं-दग्धं मलं-किट्टमस्येति
पावकनितिमलम् । अ० २५।२१ गा० मुहाजीवी
- मुधाजीविनं 'सुब्ब्यत्ययात्' ।-अ० २५।२७ गा० गिहत्थेसु
- गृहस्थैः 'तृतीयाऽर्थे सप्तमी' । अ० २५।२७ गा० सव्वकम्मविणिम्मुक्कं - सर्वकर्मविनिर्मुक्त: 'सुब्ब्यत्ययादत्र प्रथमाऽर्थे द्वितीया' । अ० २५।३३ गा० समुदाय
- 'आर्षत्वात्' समादाय ।-अ० २५३५ गा० दुपंचसंजुत्ता
- 'आर्षत्वाद्' द्विपञ्चकसंयुक्ता दशसङ्ख्यासहिता ।-अ० २६१७ गा० निओइउं
- 'अन्तर्भूतण्यर्थत्वात्' नियोजयितुम् ।-अ० २६।९ गा० ज्झियायई
- ध्यायेत् 'अनेकार्थत्वाद् धातूनां' कुर्यादित्यर्थः । अ० २६।१२ गा० पढमं पोरिसिं सज्झायं - प्रथमां पौरुषी 'आश्रित्येति शेषः स्वाध्यायं वाचनाऽदिकं सूत्रपौरुषीत्वादस्याः
_ 'कुर्यादिति क्रिया प्राक्ततनाऽत्र योज्या' ।-अ० २६।१२ गा० बीयं ज्झाणं ज्झियायई - द्वितीयां 'अर्थात् पौरुषी ध्यानं 'ज्झियायइ'त्ति ध्यायेत्, अर्थपौरुषीत्वादस्या ध्यानं
चेहार्थविषय एव मनोव्यापारणं ध्यायेदिति च 'अनेकार्थत्वाद् धातूनां'
कुर्यादित्यर्थः। -अ० २६।१२ गा० गयण
- 'लुप्तविभक्तिकत्वात्' गगने । अ० २६।२० गा० वेत्तियं पि कालं पडिलेहित्ता मुणी कुज्जा - वैरात्रिकं तृतीयमपि कालं प्रत्युपेक्ष्य-प्रतिजागर्य मुनिः कुर्यात् ।
अपिशब्दात् स्वस्वसमये प्रादोषिकादि च कालं कुर्यात् 'करोतेः सर्वधात्वर्थत्वाद्'
गृह्णीयात् ।-अ० २६।२०गा० "आरभडा संमद्दा...." - इत्यादिशब्देषु सर्वत्र स्त्रीलिङ्गता रूढत्वात् ।-अ० २६।२६ गा० परमद्धजोयणाओ - परमुत्कृष्टमर्धयोजनादर्धयोजनमाश्रित्य 'क्यब्लोपे पञ्चमी' । अ० २६।३५ गा० काउस्सग्गं
- कायोत्सर्ग 'जातावेकवचनम्' ।-अ० २६।४१ गा०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org