________________
भिक्खू
पत्ते
९३४
उत्तरज्झयणाणि-२ जीविय
- जीवितम् 'आर्षत्वाद् बिन्दुलोपे' ।-अ० २०।४३ गा० अग्गी विवा
- अग्निरिव 'विवेतीवार्थे' प्राकृतत्वादाकारः ।-अ० २०।४७ गा० चरित्तमायारगणन्निए - चरित्राचारगणान्वितः 'मोऽलाक्षणिकः ।-अ० २०१५२ गा० रायसीहो अणगारसीहं - राजसिंहः श्रेणिकोऽनगारसिंहं 'उभयत्र सिंहशब्दः प्रकृष्टवाचकः ।-अ० २०५९
गा०
- 'थ: पूरणे निपातः' ।-अ० २१।११ गा० अभिरोयएज्जा - अभिरोचितवान् 'आर्णत्वात् ह्यस्तन्यर्थे सप्तमी' ।-अ० २१।११ गा० माणवेहिं
- मानवेषु 'सुब्ब्यत्ययात् ।-अ० २१।१६ गा० - 'अपेरत्र गम्यमानत्वात्' यत इत्थमित्थं तद्गुणाभिधानमिति भावः । अ० २१।१६
गा०
- प्राप्तेषु 'वचनव्यत्ययात्' ।-अ० २१११७ गा० निरंगणे
- 'अगेर्गत्यर्थत्वात्' निरङ्गनः 'प्रस्तावात् संयमे' निश्चलः ।-अ० २१।२४ गा० समुद्दविजए नामं - समुद्रविजयनामा 'प्राकृतत्वादनुस्वारः' ।-अ० २२।३ गा० लक्खण-स्सरसंजुओ - स्वर-लक्षणसंयुतः 'प्राकृतत्वेन पूर्वनिपातात्' ।-अ० २२।५ गा० झसोयरो
- झषो मत्स्यस्तदुरमिव तदाकारतयोदरं यस्याऽसौ झषोदरः 'मध्यमपदलोपी
समासः' ।-अ० २२।६ गा० जा से
- येन तस्मै 'सुब्ब्यत्ययात्' ।-अ० २२।८ गा० दिव्वजुयलपरिहिओ - परिहितदिव्ययुगल: 'प्राकृतत्वात्' ।-अ० २२।९ गा० गयणं फुसे
- गगनस्पृशा 'आर्षत्वात्' । अ० २२।१२ गा० मणपरिणामे य कओ देवा य जहोइयं समोइन्ना - 'द्वाभ्यां चकाराभ्यां मनःपरिणाम-देवा
गमनयोस्तुल्यकालता-सूचिता' ।-अ० २२।२१ गा० - पादपूरणे । अ० २२।२१ गा० -- 'आशीर्वचनत्वादस्य' तमिति त्वम् ।-अ० २२।२५ गा०
- 'वचनव्यत्ययाद्' व्यहार्टाम्-विहृतवन्तौ ।-अ० २३।९ गा० लहुं लहुँ
- लघु लघु-त्वरितं त्वरितं 'सम्भ्रमे द्विर्वचनम् । अ० २२।३१ गा०
- अपि-'अपेः पुनरर्थत्वात् । अ० २२॥३४ गा० ओहिनाएसुए
- अवधिज्ञान-श्रुताभ्यां 'सुब्ब्यत्ययाद्' ।-अ० २३।३ गा० तेणेव कालेणं - तस्मिन्नेव काले 'सूत्रत्वात् सप्तम्यर्थे तृतीया' । अ० २३।५ गा० जो इमो
- यश्चायं 'प्राक्चकारस्यात्र योजनात्' ।-अ० २३।१२ गा० महामुणी
- महामुनिना 'विभक्तिव्यत्ययाद् महामुनिनेति द्वयोरपि विशेषणम् ।-अ० २३।१२
गा० गोयमं
- 'सुब्व्यत्ययाद्' गौतमोऽब्रवीत् । अ० २३।२२ गा० धम्मतत्तं
- धर्मतत्त्वं 'बिन्दुरलाक्षणिकः । अ० २३।२५ गा० भवे पइन्ना उ - 'तुरेवकारार्थे भिन्नक्रमश्च' ततो भवेदेव प्रतिज्ञाऽभ्युपगमः ।-अ० २३।४१ गा० सव्वसो
- 'सूत्रत्वात्' सर्वान् । अ० २३।४१ गा०
15
le
विहरंसु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org