________________
आणुपुवि सुणी
सव्वसो
विणयमेसिज्जा
दम्मंतो
जत्तं
काण
नाइदूरम्
चक्खुफाओ
सासं
कालीपव्वंगसंकासे
वियडस्सेसणं
समरेव
तस्स सामण्णं
लाढे
न तेसिं
उइज्जति
जसो बले
चरमप्पमत्तो
दुरुत्तरं
गच्छई
कायसा
परलोगस्स
अकाममरणं
गारत्था
Jain Education International. 2010_02
परिशिष्टम् [७]
टीकागतव्याकरणविमर्श:
आनुपूर्व्या 'सुपां सुपो भवन्ति' इति वचनादत्र तृतीयार्थे द्वितीया । अ० ११ गा० शुनी 'स्त्री निर्देशोऽतिकुत्सार्थप्रदर्शकः' । अ० १ ४ गा०
सर्वतो 'सूत्रे च्छान्दसत्वात् शस्प्रत्ययः' । - अ० ११४ गा०
विनयमेषयेद् ‘धातूनामनेकार्थत्वात् ' कुर्याद् इत्यर्थः । -आ० ११७ गा०
- 'आर्षत्वाद्' दमितः । - अ० १।१६ गा०
यत् 'पाकृतत्वाद् बिन्दोर्लोपे तस्य च द्वित्वे' । अ० ११२१ गा०
काले 'सप्तम्यर्थे तृतीया' । अ० १।३१ गा०
1
• सुब्व्यत्ययान्नातिदूरे । अ० १ ३३ गा०
चक्षुः स्पर्शतः 'सप्तम्यर्थे, तस्' । - अ० ११३३ गा०
--
'प्राकृतत्वात्' शास्यमानम् । अ० ११३९ गा०
- कालीपर्वसङ्काशाङ्गः 'प्राकृतत्वादङ्गशब्दस्य प्राग्निपातः ' । अ० २३ गा०
- विकृतस्य एषणाय 'चतुर्थ्यथे द्वितीया' ।-अ० २४ गा०
सम एव 'रेफस्य प्राकृतशैल्याऽलाक्षणिकत्वात् । - अ० २ १० गा०
-
- 'सुब्व्यत्ययात्' तेन श्रामण्यम् । अ० २।१६ गा०
लाढे 'देश्यत्वात्' प्रशस्यः । - अ० २११८ गा०
- 'सुब्व्यत्ययात्' न तस्मै 1- अ० २ २४ गा०
- 'तिव्यत्ययात्' उदेष्यन्ति । - अ० २१४१ गा०
---
• 'उभयत्र मत्वर्थीये लोप सूत्रत्वात्' यशस्वी बली । अ० ३।१८ गा०
- मोऽलाक्षणिकस्ततश्चराप्रमत्तः । अ० ४ १० गा०
- 'सुब्व्यत्ययाद्' दुरुतरे । अ० ५/१ गा०
'गच्छति' अनेकार्थत्वात् प्रवर्त्तते । अ० ५/५ गा०
-
-
- 'सुत्रत्वात्' कायेन । - अ० ५/१० गा०
- 'सुब्व्यत्ययात् पञ्चम्यर्थे षष्ठी' परलोकात् । - अ० ५ ११ गा० अकाममरणं तेन 'अत्रार्षत्वाद् द्वितीया' । अ० ५।१६ गा०
'सूत्रत्वात् ' अगारस्था: । - अ० ५।२० गा०
For Private & Personal Use Only
www.jainelibrary.org