________________
९३०
उत्तरज्झयणाणि-२ परियागयं
- प्रव्रज्यापर्यायप्राप्तम् ‘आर्षत्वाद् एकयकारलोप:'-अ० ५।२१ गा० आवासाई
- आवासाः 'प्राकृतत्वान्नपुंसकत्वम्' । अ० ५।२६ गा० अज्झत्थं
- अध्यात्मस्थम् ‘सूत्रत्वाद्' वर्णलोपः ।-अ० ६।७ गा० पाणिणो
- प्राणिनः इत्यत्र जातावेकवचनम् ।-अ० ६७ गा० न संविदे
- 'प्राकृतत्वात्' न संवित्ते । अ० ६।२२ गा० चेव
- 'चः समुच्चये', एवेत्यनुस्वारलोपे एवमुक्तप्रकारेण । अ० ६।३० गा० असिणेह
- अस्नेहः--प्रतिबन्धरहितः 'सूत्रत्वाद् विसर्गलोपः ।-अ० ७२ गा० कंनुहर
- कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी ।-अ० ७.५ गा० अणेगवासानउया - अनेकवर्षनयुतानि 'प्राकृतत्वात् सकारस्य दीर्घः पुंस्त्वं च' । अ० ७१३ गा० उम्मग्गा
- सूत्रत्वादुन्मज्या दुर्गतिनिर्गमनस्वरूपा ।-अ० ७१८ गा० जिच्चं
सूत्रत्वाज्जीयेत ।-अ० ७२२ गा० । अवरज्झई
- अपराध्यति धातुनामनेकार्थत्वान्नश्यति दुर्गतिगमनेन ।-अ० ७।२५ गा० चेव
- चैवम् 'चः समुच्चये एवेत्यनुस्वारलोपे एवम् ।-अ० ७।३० गा० दुक्खपउराए
- प्रचरकदःखानि 'पूर्वापरनिर्देशः प्राकतत्वात' |-अ० ८१ गा० सव्वदुक्खाणं - 'सर्वदुःखैः सुब्ब्यत्ययात्' । अ० ८८ गा० बक्कसं
- देश्य नपु. मुद्गादिनि:पीडितरसम् ।-अ० ८।१३ गा० पगिज्झिज्जा - प्रगृध्येत् 'प्रशब्दस्यादिकर्मार्थत्वाद्' गृद्धिमारभेत ।-अ० ८।१९ गा० वच्छे
-- 'सूत्रत्वात् हि लोपे' वृक्षैः ।-अ० ९।९। गा० गच्छसि
-- इत्यत्र तिव्यत्ययाद् गच्छ ।-अ० ९।१८ गा० वालग्गपोइयाओ - देशीभाषया वलभी: ।-अ० ९।२४ गा० अप्पाणमेव
- आत्मनैव 'तृतीयार्थे द्वितीया' ।-अ० ९।३५ गा० "पंचिदियाणि कोहं...." - पञ्चेन्द्रियाणि क्रोधो मानो माया तथैव लोभश्च दुर्जयः । 'चैव पूरणे' अतति सततं
गच्छति तानि तान्यध्यवसायस्थानानीत्यात्मा मन: 'सर्वत्र सूत्रत्वान्नपुंस्त्वम्' । अ०
९।३६ गा० गच्छसि
- 'सूत्रत्वाद्' गमिष्यसि ।-अ० ९।५८ गा० वेदेही
- 'सूत्रत्वात्' विदेहा नाम जनपदः सोऽस्यास्तीति विदेही-विदेहदेशाधिपः। अ० ९।६१
गा०
पुणरावि धम्म पि हु सद्दहंतया सि मग्गदेसिए
- पुनरपि 'आकारोऽत्रालाक्षणिकः । अ० १०।१६ गा० - 'अपि भिन्नक्रमतो' धर्मं श्रद्दधतोऽपि ।-अ० १०।२० गा० - 'सूत्रत्वादकारलोपाद्' असि । अ० १०।२९ गा० - भावप्रधानत्वान्निर्देशस्य मार्गत्वेनार्थान्मुक्तेर्देशितो जिनैः कथितो मार्गदेशित: ।-अ०
१०।३१ गा० - कण्टकपथम् 'आकारोऽलाक्षणिकः ।-अ० ११।६ गा० - चतुर्दशसु स्थानेषु । 'सप्तम्यर्थे तृतीया । अ० ११।६ गा०
कंटयापहं चउदसहि ठाणेहिं
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org