________________
परिशिष्टम्
[६] टीकाकृत्प्रशस्तीनामकाराद्यनुक्रमः
अजनि तदनु सूरियोगमार्गानुविद्धअथोपशम-भारती-दम-दयाभिरभ्यर्चिताअस्ति चान्द्रं कुलं नित्यनिर्मलज्योतिरास्पदम् आसाद्य तदादेशं खेन्दुशतपञ्चदशाब्दकेऽकार्षम् उपजीव्य बृहद्वृत्तिं विहितेयं प्रायशः समासेन एवंविधाचार्यपरम्परायां बभूव स श्रीजिनराजसूरिः कीर्तिः श्रीजिनभद्रसूरिसुगुरोः सिद्धान्तकन्दोद्भवा कूष्णाण्ड्याऽऽस्तिकनागदेवतपसा सन्तुष्टया ययुगजिनकुशलमुनीन्दोस्तस्य पादारविन्दं जेसलमेरौ दुर्गे विजयदशम्यां समर्थिता सेयम् तत्पट्टनिर्दोषसुवर्णरत्नमुद्द्योतयामास चिरं जगन्ति तेष्वन्वहं विजयवैभवराजिषूपातेष्वासीदुदयी सुधर्मगणभृत्पट्टानुपूर्वीभवः नैकेऽत्रासन् गुरवः कवयो ध्वान्तारयः समङ्गलकाः ।। महागमोल्लासविशिष्टनन्दनः सद्भद्रशालिप्रभविष्णुनिर्जर: विचारवद्वाङ्मयवारधाता, गुरुर्गरीयान् जिनवल्लभोऽभूत् श्रीसङ्घ-भूपालसभासमक्ष-षट्त्रिंशदुद्दामविवादजेता षट्-सप्ताम्बुनिधि-क्षपाकरमिते [१४७६ ] संवत्सरे वैक्रमे सद्धर्मयोजनेन च चम्पा-साकेत-कुण्डपुर-काशी साहाय्यमत्र चक्रुः श्रीमन्मुनिमेरुवाचका वर्याः
श्लो० पृ०
४८७३ १५।८७४
२।८७३ १३८७४ १९६८७५
९८७४ १०८७४ ६८७३ ८८७३ १८८७५ १२।८७४ १६८७४ ३८७३ २८७३ २०६८७५ ५८७३
७८७३ ११-८७४ १४।८७४ १७१८७४
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010_02