________________
परिशिष्टम्-१ मूलगाथानामकाराद्यनुक्रमः सक्खं खुदीसइ तवोविसेसो १२-३७ सगरो वि सागरंतं १८-३५ सच्चसोयप्पगडा कम्मा १३-९ सच्चा तहेव मोसा य २४-२० सच्चा तहेव मोसा य २४-२२ सज्झाएणं भंते ! २९-१८ सू. सणंकुमारो मणुस्सिदो १८-३७ सत्तरस सागराइं ३६-२२८ सत्तरससागरा उ ३६-१६४ सत्तू य इइ के वुत्ते २३-३७ सत्तेव सहस्साई ३६-८८ सत्तेव सागरा उ ३६-१६२ सत्थं जहा परमतिक्खं २०-२० सत्थग्गहणं विसभक्खणं च ३६-२६७ सइंधयार उज्जोओ २८-१२ सदस्स सोयं गहणं वयंति ३२-३६ सद्दा विविहा भवंति लोए १५-१४ सद्दाणुयासाणुगए य जीवे ३२-४० सद्दाणुरत्तस्स नरस्स एवं ३२-४५ सद्दाणुवाएण परिग्गहेण ३२-४१ सद्दे अतित्ते य परिग्गहमि ३२-४२ सद्दे रूवे य गंधे य १६-१० सद्दे विरत्तो मणुओ विसोगो ३२-४७ सद्देसु जो गिद्धिमुवेइ तिव्वं ३२-३७ सद्धं नगरं किच्चा ९-२० सन्नाइपिंडं जेमेइ १७-१९ सन्निहिं च न कुव्विज्जा ६-१६ सब्भावपच्चक्खाणेणं भंते ! २९-४१ सू. समं च संथवं थीहिं १६-३ समए वि संतई पप्प ३६-९ समणं संजयं दंतं २-२७ समणा मु एगे वयमाणा ८-७ समणो अहं संजओ बंभयारी १२-९ समया सव्वभूएसु १९-२५
८९९ | समयाए समणो होइ २५-३११ समरेसु अगारेसुं१-२६ समागया बहू तत्थ २३-१९ समावन्ना ण संसारे ३-२ समिइहिं मज्झं सुसमाहियस्स १२-१७ समिक्ख पंडिए तम्हा ६-२ समुद्दगंभीरसमा दुरासया ११-३१ समुयाणं उंछमेसिज्जा ३५-१६ समुवट्ठियं तहिं संतं २५-६ सम्मं धम्मं वियाणित्ता १४-५० सम्मत्तं चेव मिच्छत्तं ३३-९ सम्मइंसणरत्ता ३६-२५८ सम्ममाणे पाणाणि १७-६ सयं गेहं परिच्चज्ज १७-१८ सयणासण ठाणे वा ३०-३६ सयणासण-भोयणं १५-११ सरागे वीयरागे वा ३४-३२ सरीरपच्चक्खाणेणं भंते ! २९-३८ सू. सरीरमाहु नाव त्ति २३-७३ सल्लंकामा विसं कामा ९-५३ सव्वं गंथं कलहं च ८-४ सव्वं जगं जइ तुहं १४-३९ सव्वं सव्वगुणसंपन्नया २९-४४ सू. सव्वजीवाण कम्मं ३३-१८ सव्वट्ठसिद्धगा चेव ३६-२१६ सव्वभवेसु असाया १९-७४ सब्वे ते विइया मज्झं १८-२७ सव्वेसिं चेव कम्माणं ३३-१७ सव्वेहिं भूएहिं दयाणुकंपे २१-१३ सव्वोसहीहिं न्हविओ २-९ ससरक्खपाउ सुवई सिज्जं १७-१४ सहायपच्चक्खाणेणं भंते ! २९-३९ सू. संखंक-कुंदसंकासा ३४-९ संखंक-कुंदसंकासा ३६-६१
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org