________________
८९८
वण्णओ गंधओ चेव ३६-१५ वण्णओ जे भवे किण्हे ३६-२२ वण्णओ जे भवे नीले ३६-२३ वण्णओ परिणया जे उ ३६-१६ वण्णओ पीइए जे उ ३६-२५ वण्णओ लोहिए जे उ३६-२४ वण्णओ सुक्किले जे उ ३६-२६ वत्तणालक्खणो कालो २८-१० वयगुत्तयाए णं भंते ! २९-५४ सू. वयसमाहारणयाए णं भंते ! २९-५७ सू. वरवारुणीइ व रसो ३४-१४ वरं मे अप्पा दंतो १-१६ वलय[ लया ]पव्वया ३६-९५ वसएहिं अरज्जंतो १९-९ वसे गुरुकुले निच्चं ११-१४ वहणे वहमाणस्स २७-२ वाइया संगहिया चेव २७-१४ वाउक्कायमइगओ १०-८ वाएण हीरमाणंमि ९-१० वाडेसु व रत्थासु व ३०-१८ वाणारसीइ बहिया २५-३ वायं विविहं समिच्च १५-१५ वायणा पुच्छणा चेव ३०-३४ वायणाए य णं भंते ! २९-१९ सू. वालुयाकवले चेव १९-३७ वासाइं बारसेव उ ३६-१३२ वासुदेवो य णं भणइ २२-२५ वासुदेवो य णं भणइ २२-३१ विगहा-कसाय-सन्नाणं ३१-६ विगिंच कम्मणो हेउं३-१३ विछिन्ने दरमोगाढे २४-१८ विजहित्तु पुव्वसंजोगं ८-२ विणिवट्टणयाए णं भंते ! २९-३२ सू. वित्ते अचोइए निच्चं १-४४
उत्तरज्झयणाणि-२ | वित्तेण ताणं न लभे पमत्ते ४-५ विभूसं परिवज्जिज्जा १६-९ वियरिज्जइ खज्जइ भुज्जई य १२-१० वियाणिया दुक्खविवद्धणं धणं १९-९८ विरई अबंभचेरस्स १९-२८ विरज्जमाणस्स य इंदियत्था ३२-१०६ विवायं च उईरेइ १७-१२ विविच्च कम्मणो हेउं६-१५ विवित्तलयणाइ भएज्ज ताई २१-२२ विवित्तसयणासणयाए णं भंते ! २९-३१ सू. विवित्तसिज्जासणजंतियाणं ३२-१२ विसं तु पीयं जह कालकूडं २०-४४ विसप्पे सव्वओ-धारे ३५-१२ विसालिसेहिं सीलेहिं ३-१४ विंदसएहिं जालेहिं १९-६५ वीयरागयाए णं भंते ! २९-४५ सू. वीसं तु सागराई ३६-२३१ वेइज्ज निज्जरापेही २-३७ वेमाणिया य जे देवा ३६-२०९ वेमायाहिं सिक्खाहि ७-२० वेयण-वेयावच्चे २६-३२ वेयणियं पि य दुविहं ३३-७ वेया अहीया न हवंति ताणं १४-१२ वेयाणं च मुहं बूहि २५-१४ वेयावच्चे निउत्तेणं २६-१० वेयावच्चेणं भंते ! २९-४३ सू. वोच्छिद सिणेहमप्पणो १०-२८ वोदाणेणं भंते ! २९-२८ सू. स देव-गंधव-मणुस्स-पूइए १-४८ स नाण-नाणोवगए महेसी २१-२३ स पुज्जसत्थे सुविणीयसंसए १-४७ स पुव्वमेवं न लभेज्ज पच्छा ४-९ सई च जइ मुच्चिज्जा २०-३२ सकम्मसेसेण पुराकएणं १४-२
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org