________________
९०० संखिज्जकालमुक्कोसा ३६-१३३ संखिज्जकालमुक्कोसा ३६-१४२ संखिज्जकालमुक्कोसा ३६-१५२ संगो एस मणूसाणं २-१६ संजओ अहमस्सीति १८-१० संजओ चईउं रज्जं १८-१९ संजओ नाम नामेणं १८-२२ संजमेणं भंते ! २९-२६ सू. संजोगा विप्पमुक्कस्स १-१ संजोगा विप्पमुक्कस्स ११-१ संठाणओ भवे तंसे ३६-४४ संठाणओ भवे वट्टे ३६-४३ संठाणओ य चउरंसे ३६-४५ संठाणपरिणया जे उ ३६-२१ संतई पप्प णाईया ३६-७९ संतई पप्प णाईया ३६-८७ संतइं पप्प णाईया ३६-१०१ संतई पप्प णाईया ३६-११२ संतई पप्प णाईया ३६-१२१ संतई पप्प णाईया ३६-१३१ संतई पप्प णाईया ३६-१४० संतई पप्प णाईया ३६-१५० संतई पप्प णाईया ३६-१५९ संतई पप्प णाईया ३६-१७४ संतई पप्प णाईया ३६-१८३ संतई पप्प णाईया ३६-१९० संतई पप्प णाईया ३६-१९९ संतई पप्प णाईया ३६-२१८ संतई पप्प तेऽणाईया ३६-१२ संति एगेहि भिक्खूर्हि ५-२० संतिमे अ दुवे ठाणा ५-२ संथारं फलगं पीढं १७-७ संपज्जलिया घोरा अग्गी २३-५० संबुद्धो सो तहिं भगवं २१-१०
उत्तरज्झयणाणि-२ | संभोगपच्चक्खाणेणं भंते ! २९-३३ सू. संमुच्छिमाण एसेव ३६-१९८ संरंभ-समारंभे २४-२१ संरंभ-समारंभे २४-२३ संरंभ-समारंभे २४-२५ संवट्टगवाया य णेगहा ३६-११९ संवेगेणं भंते ! २९-१ सू. संसयं खलु सो कुणई ९-२६ संसारत्था उजे जीवा ३६-६८ संसारत्था य सिद्धा य ३६-२४८ संसारत्था य सिद्धा य ३६-४८ संसारमावन्न परस्स अट्ठा ४-४ सा पव्वइया संती २२-३२ सागरंतं चइत्ताणं १८-४० सागरा अउणवीसं तु ३६-२३० सागरा अट्ठवीसं तु ३६-२३८ सागरा अट्ठवीसं तु ३६-२३९ सागरा इक्वतीसं तु ३६-२४२ सागरा इगुणतीसं तु ३६-२४० सागरा एक्कवीसं तु ३६-२३२ सागरा सत्तवीसं तु ३६-२३८ सागरा साहिया दुन्नि ३६-२२३ सागराणि य सत्तेव ३६-२२४ सागरोवममेगंतु ३६-१६० सामाइएणं भंते ! २९-८ सू. सामाइय त्थ पढमं २८-३२ सामायारिंपव्वक्खामि २६-१ सामिसं कुललं दिस्स १४-४६ सायगवेसए य आरंभाविरओ ३४-२४ सारीर-माणसा चेव १९-४५ सारीर-माणसे दुक्खे २३-८० सासणे विगयमोहाणं १४-५२ साहारणसरीरा उणेगहा ३६-९६ साहियं सागरं इक्कं ३६-२१९
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org