________________
८८३
परिशिष्टम्-१ मूलगाथानामकाराद्यनुक्रमः एयारिसीए इड्डीए २२-१३ एयारिसे पंचकुसीलसंवुडे १७-२० एरिसे संपयग्गंमि २०-१५ एवमद्दीणवं भिक्खुं७-२२ एवमायाय मेहावी २-१७ एवमावट्टजोणीसु ३-५ एवमेव वयं मूढा १४-४३ एवं अभित्थुणंतो रायरिसिं ९-५९ एवं करंति संपन्ना १९-९६ एवं करिति संबुद्धा ९-६२ एवं करेंति संबुद्धा २२-४९ एवं गुणसमाउत्ता २५-३४ एवं च चिंतइत्ताणं २०-३३ एवं जियं सपेहाए ७-१९ एवं तु संजयस्सावि ३०-६ एवं तु संसए छिन्ने २३-८६ एवं तु संसए छिन्ने २५-३५ एवं ते कमसो बुद्धा १४-५१ एवं ते राम-केसवा २२-२७ एवं थुणित्ताण स रायसीहो २०-५८ एवं धम्मं अकाऊणं १९-१९ एवं धम्म पि काऊणं १९-२१ एवं धम्मं विउक्कम्म ५-१५ . एवं नाणेण चरणेण १९-९४ एवं भवसंसारे संसरइ १०-१५ एवं माणुस्सगा कामा ७-१२ एवं लग्गति दुम्मेहा २५-४२ एवं लोए पलित्तंमि १९-२३ एवं विणयजुत्तस्स १-२३ एवं वुत्तो नरिंदो सो २०-१३ एवं समुट्ठिए भिक्खू १९-८२ एवं ससंकप्प-विकप्पणासुं ३२-१०७ एवं सिक्खासमावन्ने ५-२४ एवं से उदाहु अणुत्तरनाणी ६-१८
एवं सो अम्मा-पियरो १९-८६ एवं सो विजयघोसो २५-४३ एविंदियत्था य मणस्स अत्था ३२-१०० एवुग्गदंते वि महातवोहणे २०-५३ एस अग्गी य वाऊ य ९-१२ एस धम्मे धुवे निच्चे १६-१७ एसा अजीवविभत्ती ३६-४७ एसा खलु लेसाणं ३४-४० एसा तिरियनराणं लेसाण ३४-४७ एसा नेरइयाणं लेसाणं ३४-४४ एसा सामायारी २६-५२ एसणासमिओ लज्जू ६-१७ एसो खलु सम्मत्तपरक्कमस्स २९-७४ सू. एसो बाहिरगतवो ३०-२९ एसो हु सो उग्गतवो १२-२२ एहि ता भुंजिमो भोए २२-३८ ओराला तसा जे उ ३६-१२६ ओहिनाणसुए बुद्धे २३-३ ओहोवहोवग्गहियं २४-१३ कंदप्प-कोक्कुयाई ३६-२६३ कंदप्पमाभिओगं ३६-२.६ कंदंतो कंदुकुंभीसु १९-४९ कंपिल्लंमि य नयरे १३-३ कंपिल्ले नयरे राया १८-१ कंपिल्ले संभूओ चित्तो १३-२ कणकुंडगं चइत्ताणं १-५ कप्पं न इच्छेज्ज सहायलिच्छू ३२-१०४ कप्पाईया य जे देवा ३६-२१२ कप्पासट्टर्मिजा य ३६-१३८ कप्पोवगा य बारसहा ३६-२१० कम्मसंगेहिंसंमूढा ३-६ कम्मा नियाणपगडा १३-८ कम्माणं तु पहाणीए ३-७ कम्मुणा बंभणो होइ २५-३२
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org