________________
८८२ एगओ संवसित्ताणं १४-२६ एगकज्जपवनाणं विसेसे २३-२४ एगकज्जपवन्नाणं विसेसे २३-३० एगखुरा दुखुरा चेव ३६-१८० एगग्गमणसंनिवेसणयाए २९-२५ सू. एगच्छत्तं पसाहित्ता १८-४२ एगत्तं व पुहत्तं च २८-१३ एगत्तेण पहुत्तेण ३६-११ एगत्तेण साईया ३६-६५ एगप्पा अजिए सत्तू २३-३८ एगभूओ अरणे वा १९-७७ एगया अचेलए होइ २-१३ एगया खत्तिओ होइ ३-४ एगया देवलोएसु ३-३ एगविहमनाणत्ता सुहुमा ३६-१०० एगविहमनाणत्ता सुहुमा ३६-८६ एगवीसा य सबलेसु ३१-१५ एगं डसइ पुच्छंमि २७-४ एगंतमणावाए इत्थी ३०-२८ एगंतरत्तो रुइरंसि गंधे ३२-५२ एगंतरत्तो रुइरंसि फासे ३२-७८ एगंतरत्तो रुइरंसि भावे ३२-९१ एगंतरत्तो रुइरंसि रूवे ३२-२६ एगतरत्तो रुइरंसि सद्दे ३२-३९ एगंतरत्तो रुइरे रसंमि ३२-६५ एगंतरमायाम कट्ट ३६-२५३ एगूणवन्नहोरत्ता ३६-१४१ एगे जिए जिया पंच २३-३६ एगेण अणेगाइं पयाई २८-२२ एगो पडइ पासेणं २७-५ एगो मूलं पि हारित्ता ७-१५ एमेव भावंमि गओ पओसं ३२-९८ एमेव रसंमि गओ पओसं ३२-७२ एमेव रूवंमि गओ पओसं ३२-३३
उत्तरज्झयणाणि-२ | एमेव सइंमि गओ पओसं ३२-४६ एमेवहाछंदकुसील रूवे २०-५० एयमटुंनिसामित्ता ९-८ एयमटुंनिसामित्ता ९-११ एयमटुंनिसामित्ता ९-१३ एयमटुंनिसामित्ता ९-१७ एयमटुंनिसामित्ता ९-१९ एयमटुंनिसामित्ता ९-२३ एयमटुंनिसामित्ता ९-२५ एयमटुंनिसामित्ता ९-२७ एयमटुंनिसामित्ता ९-२९ एयमटुंनिसामित्ता ९-३१ एयमटुंनिसामित्ता ९-३३ एयमटुंनिसामित्ता ९-३७ एयमटुंनिसामित्ता ९-३९ एयमटुंनिसामित्ता ९-४१ एयमटुंनिसामित्ता ९-४३ एयमटुंनिसामित्ता ९-४५ एयमटुंनिसामित्ता ९-४७ एयमटुंनिसामित्ता ९-५० एयमटुंनिसामित्ता ९-५२ एयम8 सपेहाए ६-४ एयं अकाममरणं ५-१७ एयं तवं तु दुविहं जे ३०-३७ एयं पंचविहं नाणं २८-५ एयं पुण्णं पयं सोच्चा १८-३४ एयं सिणाणं कुसलेहि दिटुं १२-४७ एया पवयणमाया २४-२७ एयाइं अट्ठ ठाणाई २४-१० एयाइं तीसे वयणाइं सुच्चा १२-२४ एयाओ अट्र समिईओ २४-३ एयाओ पंच समिईओ २४-१९ . एयाओ पंच समिईओ २४-२६ एयाओ मूलपयडीओ ३३-१६
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org