________________
८८१
परिशिष्टम्-१ मूलगाथानामकाराद्यनुक्रमः इरियाभासेसणादाणे २४-२ इह एस धम्मे अक्खाए ८-२० इह कामनियट्टस्स ७-२६ इह कामानियट्टस्स ७-२५ इह जीविए राय ! असासयंमि १३-२१ इह जीवियं अनियमेत्ता ८-१४ इहं सि उत्तमो भंते ९-५८ इहमेगे उमन्नंति ६-९ ईसा-अमरिस-अतवो ३४-२३ उक्का विज्जू य बोधव्वा ३६-११० उक्कोस-वहं विदित्तु धीरे १५-३ उक्कोसोगाहणाए य ३६-५० उग्गओखीणसंसारो २३-७८ उग्गओ विमलो भाणू २३-७६ उग्गमप्पायणं पढमे २४-१२ उग्गं तवं चरित्ताणं २२-४८ उच्चारं पासवणं २४-१५ उच्चावयाहिं सेज्जाहिं २-२२ उच्चोदए महु कक्के य १३-१३ उज्जाणं संपत्तो २२-२३ उर्दू थिरं अतुरियं २६-२४ उण्हाभितत्तो मेहावी २-९ उण्हाभितत्तो संपत्तो १९-६० उत्तराई विमोहाइं५-२६ उदहिसरिसनामाणं वीसई ३३-२३ उदहिसरिसनामाणं सत्तरं ३३-२१ उदहीसरिनामाणं तीसई ३३-१९ उद्देसियंकीयगडंनियागं २०-४७ उप्पासगदुट्ठवाई य ३४-२६ उभओ सीससंघाणं २३-१० उमोयरिणं पंचहा ३०-१४ उल्लो सुक्को य दो छूढा २५-४१ उवक्खडं भोयण माहणाणं १२-११ उवट्ठिया मे आयरिया २०-२२
उवणिज्जई जीवियमप्पमायं १३-२६ उवरिमा उवरिमा चेव ३६-२१५ उवलेवो होइ भोगेसु २५-४० उवहिपच्चक्खाणेणं २९-३४ सू. उवासगाणं पडिमासु ३१-११ उवेहमाणो उ परिव्वइज्जा २१-१५ उसिणपरितावेणं २-८ उस्सेहो जस्स जो होइ ३६-६४ उक्कोसोगाहणाए उ ३६-५३ ऊससियरोमकूवो २०-५९ एए खरपुढवीए ३६-७७ एए चेव उ भावे २८-१९ एए नरिंदवसभा १८-४७ एए परीसहा सव्वे २-४६ एए पाउकरे बुद्धे २५-३३ एए य संगे समिक्कमित्ता ३२-१८ एएसिं तु विवच्चासे ३०-४ एएसिं वण्णओ चेव ३६-८३ एएसिं वण्णओ चेव ३६-९१ एएसिं वण्णओ चेव ३६-२०३ एएसिं वन्नओ चेव ३६-१०५ एएसिं वन्नओ चेव ३६-११६ एएसिं वनओ चेव ३६-१२५ एएसिं वनओ चेव ३६-१३५ एएसि वन्नओ चेव ३६-१४४ एएसि वन्नओ चेव ३६-१५४ एएर्सि वनओ चेव ३६-१६८ एएर्सि वन्नओ चेव ३६-१६९ एएसिं वन्नओ चेव ३६-१७८ एएसिं वन्नओ चेव ३६-१८७ एएसिं वन्नओ चेव ३६-१९४ एएसिं वन्नओ चेव ३६-२४७ एग एव चरे लाढे २-१८ एगओ विरई कुज्जा ३१-२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org