________________
८८० आउत्तया जस्स य नत्थि २०-४० आगए कायवुस्सग्गे २६-४६ आगासे गंगसोउव्व १९-३६ आगासे तस्स देसे य ३६-६ आणाणिद्देसकरे गुरूण १-२ आणाऽणिद्देसकरेगुरूण १-३ आमोसे लोमहारे य ९-२८ आयंके उवसग्गे २६-३४ आयरिएहिं वाहिंतो १-२० आयरिय-उवज्झाएहिं १७-४ आयरिय-उवज्झायाणं १७-५ आयरियं कुवियं नच्चा १-४१ आयरियपरिच्चाई १७-१७ आयरियमाईए वेयावच्चंमि ३०-३३ आयवस्स निवाएणं २-३५ आयाणं नरयं दिस्स ६-८ आयामगं चेव जवोदणं च १५-१३ आरभडा संमद्दा २६-२६ आलंबणेण कालेण २४-४ आलओ थीजणाइन्नो १६-११ आलवंते लवंते वा १-२१ आलोयणयाए णं भंते ! २९-५ सू. आलोयणारिहाईयं ३०-३१ आवज्जई एवमणेगरूवे ३२-१०३ आवना दीहमद्धाणं ६-१३ आवरणिज्जाण दुन्हं पि ३३-२० आसं विसज्जइत्ताणं १८-८ आसणं सयणं जाणं ७-८ आसणगओ न पुच्छिज्जा १-२२ आसणे उवचिट्ठिज्जा १-३० आसमपए विहारे ३०-१७ आसा हत्थी मणुस्सा मे २०-१४ आसाढबहुलपक्खे २६-१५ आसाढे मासे दुपया २६-१३
उत्तरज्झयणाणि-२ | आसिमो भायरा दो वि १३-५ आसीविसो उग्गतवो महेसी १२-२७ आहच्च चंडालियं १-११ आहच्च सवणं लद्धं ३-९ आहारपच्चक्खाणेणं भंते ! २९-३५ सू. आहारमिच्छेमियमेसणिज्जं ३२-४ इंदगोवगमाइया णेगा ३६-१३९ इंदियगामनिग्गाही २५-२ इंदियत्थे विवज्जित्ता २४-८ इइ इत्तरियंमि आउए १०-३ इइ एएसु ठाणेसु ३१-२१ इइ चउरिदिया एए ३६-१४९ इइ जीवमजीवे य ३६-२४९ इइ पाउकरे बुद्धे १८-२४ इइ पाउकरे बुद्धे ३६-२६८ इक्का य पुव्वकोडी ३६-१७५ इक्खागरायवसभो १८-३९ इच्चेए थावरा तिविहा ३६-१०६ इड्दी जुई जसो वन्नो ७-२७ इड्डी वित्तं च मित्ते य १९-८७ इड्ढीगारविए एगे २७-९ इत्तरिय-मरणकाला ३०-९ इत्थी पुरिस सिद्धा य ३६-४९ इत्थी वा पुरिसो वा ३०-२२ . इत्थीविसयगिद्धे य ७-६ इंदियाणि उभिक्खुस्स ३५-५ इमं च मे अस्थि इमं च नत्थि १४-१५ इमं च मे अत्थि पभूयमन्नं १२-३५ इमं सरीरं अणिच्चं १९-१२ इमा हु अन्ना वि अणाहया २०-३८ इमे खलु ते २-३ सू. इमे य बद्धा फंदंति १४-४५ इयरो वि गुणसमिद्धो २०-६० इरि-एसण-भासाए १२-२
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org