________________
८८४
कयरे आगच्छइ दित्तरूवे १२-६ कयरे तुम इय अदंसणिज्जे १२-७ कयरे ते खलु २-२ सू. करकंडूकलिंगेसु १८-४६ करणसच्चेणं भंते ! २९-५१ सू. कलहडमरवज्जए ११-१३ कसायपच्चक्खाणेणं भंते ! २९-३६ सू. कसाया अग्गिणो वुत्ता २३-५३ कसिणं पि जो इमं लोगं ८-१६ कस्स अट्ठा इमे पाणा २२-१६ कहं चरे भिक्ख! वयं जयामो १२-४० कहं धीरे अहेऊहिं १८-५४ कहंधीरो अहेऊहिं १८-५२ कहिं पडिहया सिद्धा ३६-५५ काउसग्गेणं भंते ! २९-१२ सू. कामं तु देवीहि वि भूसियाहिं ३२-१६ कामाणुगिद्धिप्पभवं खुदुक्खं ३२-१९ कायगुत्तयाए णं भंते ! २९-५५ सू. कायठिई खहयराणं ३६-१९३ कायठिई थलयराणं ३६-१८६ कायठिई मणयाणं ३६-२०२ कायसमाहारणयाए णं भंते ! २९-५८ सू. कायसा वयसा मत्ते ५-१० कायस्स फासं गहणं वयंति ३२-७४ कालपडिलेहणयाए णं भंते ! २९-१५ सू. कालीपव्वंगसंकासे २-३ कालेण कालं विहरेज्ज रटे २१-१४ कालेण निक्खमे भिक्खू १-३१ कावोया जा इमा वित्ती १९-३३ किणंतो कइओ होइ ३५-१४ किण्हा नीला काऊ ३४-५६ किण्हा नीला य काऊ य ३४-३ किण्हा नीला य रुहिरा य ३६-७२ किमिणो सोमंगला चेव ३६-१२८
उत्तरज्झयणाणि-२ | किरियं अकिरियं विणयं १८-२३ किरियं च रोयए धीरो १८-३३ किरियासु भूयगामेसु ३१-१२ किलिन्नगाए मेहावी २-३६ किं तवं पडिवज्जामि २६-५० किं नु भो ! अज्ज मिहिलाए ९-७ किं माहणा ! जोइसमारभंता १२-३८ किंनामे किंगुत्ते १८-२१ कुकुडे सिंगिरीडी य ३६-१४७ कुंथु-पिवीलिया दंसा ३६-१३७ कुप्पवयणपासंडी २३-६३ कुप्पहा बहवो लोए २३-६० कुसं च जूवं तण-कट्ठमग्गि १२-३९ कुसग्गमित्ता इमे कामा ७-२४ कुसग्गे जह उसबिंदुए १०-२ कुसीललिंगं इह धारइत्ता २०-४३ कुहाड-फरसुमाइहिं १९-६७ कूइयं रुइयं गीयं १६-५ कूइयं रुइयं गीयं १६-१२ कूवंतो कोलसुणएहिं १९-५४ के इत्थ खत्ता उवजोइया वा १२-१८ के ते जोई के व ते जोइठाणं १२-४३ के ते हरए के य ते संतितित्थे १२-४५ केण अब्भाहओ लोओ १४-२२ केरिसो वा इमो धम्मो २१-११ केसि एवं बुवाणं तु २३-३१ केसीकमारसमणे २३-९ केसीकुमारसमणे २३-१६ केसीकुमारसमणो २३-१८ केसीगोयमओ निच्चं २३-८८ को वा से ओसहं देइ १९-७९ कोट्ठगं नाम उज्जाणं २३-८ कोडीसहियमायामं ३६-२५५ कोलाहलगब्भूअं आसी ९-५
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org