________________
८७४
उत्तरज्झयणाणि-२ एवंविधाचार्यपरम्परायां बभूव स श्रीजिनराजसूरिः । यत्पट्टपूर्वाद्रिसहस्रभानुर्जज्ञे गुरुः श्रीजिनभद्रसूरिः ॥९॥ कीर्तिः श्रीजिनभद्रसूरिसुगुरोः सिद्धान्तकन्दोद्भवा, व्याख्यानालवती जनोन्नतिदला विश्वद्रहव्यापिनी । संसेव्या बिसिनीव भव्यमधुपैः सौभाग्यसौगन्ध्यभाग, भाग्यादित्यमहोदयाद् विजयते नित्यप्रबुद्धाऽद्भुतम् ॥१०॥ षट्-सप्ताम्बुनिधि-क्षपाकरमिते [१४७६] संवत्सरे वैक्रमे, तैरस्मि स्वकरेण मोहजलधिपोतं व्रतं ग्राहितः । शास्त्रं वा परमेष्ठिपञ्चकनमस्कारागमं पाठितो, वात्सल्यं कथयामि वा कियदहं यत् प्रत्यहं तैः कृतम् ॥११॥ तत्पट्टनिर्दोषसुवर्णरत्नमुद्द्योतयामास चिरं जगन्ति । व्याख्यानविद्यानिरवद्यकीर्तिर्यतीश्वरः श्रीजिनचन्द्रसूरिः ॥१२॥ आसाद्य तदादेशं खेन्दुशतपञ्चदशाब्दकेऽकार्षम् [१५१०] । प्राचीविषयविहारं स्वं चात्मानं कृतार्थतरम् ॥१३॥ सद्धर्मयोजनेन च चम्पा-साकेत-कुण्डपुर-काशी । श्रीराजगृहाद्यर्हज्जन्मस्थानादियात्राभिः ॥१४॥ युग्मम् । अथोपशम-भारती-दम-दयाभिरभ्यर्चितास्तदीयपदमद्भुतं समधिगम्य भाग्योदयात् । जयन्ति विधिना गणं समनुशासयन्तो, युगप्रधानचरितागमा जिनसमुद्रसूरीश्वराः ॥१५॥ तेष्वन्वहं विजयवैभवराजिषूपाध्यायाग्रणीः कमलसंयम एष सोऽहम् । अम्भोधि-वारिनिधि-बाण-शशाङ्कवर्षे [१५४४], श्रीउत्तराध्ययवृत्तिमिमां चकार ॥१६॥ साहाय्यमत्र चक्रुः श्रीमन्मुनिमेरुवाचका वर्याः । यत् किञ्चिदिहोत्सूत्रं तच्छोध्यं श्रुतधरैः सकृपैः ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org