________________
८७५
टीकाकृत्प्रशस्तिः
जेसलमेरौ दुर्गे विजयदशम्यां समर्थिता सेयम् । श्रीजिनभद्रमुनीश्चरणस्मरणप्रसादेन ॥१८॥ उपजीव्य बृहवृत्तिं विहितेयं प्रायशः समासेन । संस्कृतकथाविशेषा यावज्जिनशासनं नन्द्यात् ॥१९।। महागमोल्लासविशिष्टनन्दनः सद्भद्रशालिप्रभविष्णुनिर्जरः ।
सुवर्णरुक् योजनलक्षमानः ग्रन्थः स नन्द्यादयमर्जुनाद्रिवत् ॥२०॥
इति प्रशस्तिः श्री उत्तराध्ययनसिद्धान्तसर्वार्थसिद्धिविवरणस्य ॥ सर्वग्रन्थाग्रं साङ्कतः १३५१७ अ० २२ ॥
इदं च पुस्तकं लिखितम् । संवत् १६६९ वर्षे आश्वनि( श्विन शुक्लसप्तम्यां सोमवारे श्रीमन्मरोट्टकोट्टे श्रीखरतगच्छे श्रीजिनचन्द्रसूरिविजयिनि श्रीजिनहंससूरिशिष्यमुख्य-महोपाध्यायश्रीपुण्यसागराणां तच्छिष्यवाचनाचार्यवयंजीवसुन्दरगणिगजेन्द्राणां तच्छिष्य पं० पासाख्येनालेखि ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीरस्तु लेखकपाठकयोः॥
[ओशवंशाम्बुधिचन्द्रः श्रेष्ठी श्रीहेमचन्द्रकः । चित्कोशे स्वकृतेऽदाद् धन्यस्तं सज्ञानप्राप्तये ॥१॥ संवत् १८९९ ना श्रावणसिततृतीयाघस्ने]
संवत् १६१३ वर्षे श्रीमूलताननगरमध्ये श्रीखरतगच्छे श्रीजिनसमुद्रसूरिस्तत्पट्टपूर्वाचलश्रीश्रीश्रीश्रीश्रीजिनहंससूरिसार्वभौमस्तत्पट्टप्रतिष्ठितश्रीजिमाणिक्यसूरिस्तत्पट्टविजयमानगुरुश्रीजिनचन्द्रसूरीश्वरणां विजयिराज्ये वाचनाचार्यवर्यश्रीलक्ष्मीप्रभगणी तच्छिष्य पं० राजशेखरगणिना लिपीकृता प्रतिः स्ववाचनाहेतोः पं० कुमारसुन्दरगणी पं० रत्नसार वि० शक्तिहर्षादिवाच्यमाना चिरं नन्द्यात् ॥
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ॥१॥
॥ कल्याणमस्तु ॥ आचन्द्रार्कं यावत्, प्रतिस्तावन्नन्दतु ॥ शुभं भूयात् श्रीश्रमणसङ्घस्य ॥ श्रीः ॥ छ ।
॥ इति श्रीउत्तराध्ययनानि समाप्तानि ॥
१. उग्रसेनपुर(आगरा)स्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरसत्कप्रत्यन्ते । २. श्रीमद्विजयोदयसूरिवर्याणां प्रत्यन्ते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org