________________
टीकाकृत्प्रशस्तिः
अस्ति चान्द्रं कुलं नित्यनिर्मलज्योतिरास्पदम् । तस्माद् दोषावहान्मन्दानुगादन्यत् कलङ्किनः ।१॥ नैकेऽत्रासन् गुरवः कवयो ध्वान्तारयः समङ्गलकाः । छायाभुवो बुधा अपि न सतमसो न सभुजङ्गाश्च ॥२॥ तेष्वासीदुदयी सुधर्मगणभृत्पट्टानुपूर्वीभवः, ख्यातः सूरिवरो जिनेश्वरगुरुर्वक्ता कविः संयमी । शुद्धं यत्समयानुयोगममलं यत्संयमं दुर्लभः, क्ष्मापालो विनिरीक्ष्य सत्खरतरेत्याख्यां व्यधाद् यद्गणे ॥३॥ अजनि तदनु सूरियोगमार्गानुविद्ध-प्रकृतिरभयदेवो देवतार्यक्रमाच्छनः । भुवनमपि नवाङ्गीनूत्नवृत्तिप्रपञ्च-प्रजनितमधुनाऽपि क्षालयद् यद्यशोऽस्ति ॥४॥ विचारवद्वाङ्मयवारधाता, गुरुर्गरीयान् जिनवल्लभोऽभूत् । सूत्रोक्तमार्गाचरणोपदेश-प्रावीण्यपात्रं न हि यादृशोऽन्यः ॥५॥ कूष्णाण्ड्याऽऽस्तिकनागदेवतपसा सन्तुष्टया ययुगप्राधान्यं प्रकटीकृतं सुकृतिनामानन्दकन्दाम्बुदम् । सैष श्रीजिनदत्तसूरिरखिलश्रामण्यविद्योऽभवद्, यस्य श्लाघ्यचरित्रपङ्क्तिगणने नो पाटवं कस्यचित् ॥६।। श्रीसङ्घ-भूपालसभासमक्ष-षट्त्रिंशदुद्दामविवादजेता । महानभूत् पण्डितचक्रवर्ती क्रमाद् गुरुश्रीजिनपतिसूरिः ॥७॥ जिनकुशलमुनीन्दोस्तस्य पादारविन्दं प्रचितकुशलवल्लीवारिदं संस्मरामः । यदनुगतिमिदानीमप्यमूः सौख्यलक्ष्म्यः सरभसमुपयान्ति प्रश्रयाभ्यासतो वा ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org