________________
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
सागरा अट्ठवीसं तु उक्कोसेणं ठिई भवे । छटुंमि जहन्नेणं सागरा सत्तवीसई ॥२३९॥ सागरा इगुणतीसं तु उक्नोसेणं ठिई भवे । सत्तमंमि जहन्नेणं सागरा अट्ठवीसई ॥२४०॥ तीसं तु सागराइं उक्कोसेणं ठिई भवे । अट्ठमंमि जहन्नेणं सागराइं उणतीसई ॥२४१॥ सागरा इक्कतीसं तु उक्कोसेणं ठिई भवे । नवमंमि जहन्नेणं तीसई सागरोवमा ॥२४२॥ तित्तीस सागराइं उक्कोसेणं ठिई भवे । चउसुं पि विजयाईसुं जहन्ना एक्कतीसई ॥२४३॥ अजहन्नमणुक्कोसं तित्तीसं सागरोवमा । महाविमाणसव्वढे ठिई एसा वियाहिया ॥२४४॥ जा चेव य आउठिई देवाणं तु वियाहिया । सा तेसिं कायठिई जहन्नमुक्कोसिया भवे ॥२४५॥ अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए देवाणं हुज्ज अंतरं ॥२४६॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ चेव विहाणाइं सहस्ससो ॥२४७॥ आसां व्याख्या-प्राय: सुगमा एव । नवरं साधिकं 'सागरमिति' सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् भौमेयकानां भवनवासिनाम् । इयं सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावसेया । दक्षिणनिकाये त्विन्द्रस्यापि सागरोपममेव । जघन्येन दशवर्षसाहस्त्रिका । इयमपि सामान्योक्तावपि किल्बिषिकाणामेव स्थितिः । प्रभावादीनां देवेषु स्थित्या सहैव ह्रास इत्युत्तरत्रापि भावनीयम् ॥ पल्योपमं वर्षलक्षाधिकं ज्योतिषामुत्कृष्टस्थितिश्चन्द्रापेक्षं चैतत्, सूर्यस्य तु वर्षसहस्राधिकं पल्योपमायुः, ग्रहणामपि तदेव वर्षाधिक्याविशेषितम्, नक्षत्राणां तस्यैवाद्धम्, तारकाणां तु चतुर्भागः । पल्योपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org