________________
८६२
उत्तरज्झयणाणि-२ चउद्दस उ सागराइं उक्कोसेणं ठिई भवे । लंतगंमि जहन्नेणं दस उ सागरोवमा ॥२२७॥ सत्तरस सागराइं उक्कोसेणं ठिई भवे । महासुक्के जहन्नेणं चउद्दस सागरोवमा ॥२२८॥ अट्ठारस सागराइं उक्कोसेणं ठिई भवे । सहस्सारे जहन्नेणं सत्तरस सागरोवमा ॥२२९॥ सागरा अउणवीसं तु उक्कोसेणं ठिई भवे । आणयंमि जहन्नेणं अट्ठारस सागरोवमा ॥२३०॥ वीसं तु सागराइं उक्कोसेणं ठिई भवे । पाणयंमि जहन्नेणं सागरा अउणवीसई ॥२३१॥ सागरा एक्कवीसं तु उक्कोसेणं ठिई भवे । आरणंमि जहन्नेणं वीसई सागरोवमा ॥२३२॥ बावीस सागराइं उक्कोसेणं ठिई भवे । अच्चुयंमि जहन्नेणं सागरा इक्कवीसई ॥२३३॥ तेवीस सागराइं उक्कोसेणं ठिई भवे । पढमंमि जहन्नेणं बावीसं सागरोवमा ॥२३४॥ चउवीस सागराइं उक्कोसेणं ठिई भवे । बीयंमि जहन्नेणं तेवीसं सागरोवमा ॥२३५॥ पणवीस सागराइं उक्कोसेणं ठिई भवे । तइयंमि जहन्नेणं चउवीसं सागरोवमा ॥२३६॥ छव्वीस सागराइं उक्कोसेणं ठिई भवे । चउत्थंमि जहन्नेणं सागरा पणवीसई ॥२३७॥ सागरा सत्तवीसं तु उक्कोसेणं ठिई भवे । पंचमंमि जहन्नेणं सागरा उ छवीसई ॥२३८॥
Tiilililing
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org