________________
८५७
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् अथ मनुष्यानाह
मणुया दुविहभेया उ ते मे कित्तयओ सुण । संमुच्छिमा य मणुया गब्भवक्वंतिया तहा ॥१९५॥ गब्भवक्कंतिया जे उ तिविहा ते वियाहिया । अकम्म-कम्मभूमा य अंतरद्दीवया तहा ॥१९६॥ पनरस-तीसइविहा भेया अट्ठवीसई ।। संखा उ कमसो तेर्सि इइ एसा वियाहिया ॥१९७॥ संमुच्छिमाण एसेव भेओ होइ आहिओ । लोगस्स एगदेसंमि ते सव्वे वियाहिया ॥१९८॥ संतइं पप्प णाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥१९९॥ पलिओवमा उ तिन्नि उ उक्कोसेण वियाहिया । आउठिई मणुयाणं अंतोमुहुत्तं जहन्निया ॥२००॥ पलिओवमा उ तिन्नि उ उक्कोसेण साहिया । पुव्वकोडिपुहत्तेणं अंतोमुहुत्तं जहन्निया ॥२०१॥ कायठिई मणुयाणं अंतरं तेसिमं भवे । अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नगं ॥२०२॥ एएसिं वण्णओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाई सहस्ससो ॥२०३॥ व्याख्या-प्राग्वत् । नवरं 'अकम्म-कम्मभूमा य'त्ति भूमेत्यस्य प्रत्येकं सम्बन्धादकर्मभूमौ भवा आकर्मभूमा एवं कार्मभूमाश्च । अन्तरमिह समुद्रमध्यं तस्मिन् द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाः ॥ 'पनरस-तीसइविह'त्ति विधशब्दस्योभयत्र योगात् पञ्चदशविधाः कार्मभूमा भरतैरावत-विदेहाभिधानानां तिसृणां कर्मभूमीनां प्रत्येकं पञ्चसङ्ख्यत्वादमीषामपि तदाधारत्वात् पञ्चदशसङ्ख्यत्वम् । त्रिंशद्विधा आकर्मभूमाः । अत्रापि हैमवत-हरिवर्ष-रम्यकरण्यवत-देवकुरूत्तरकुरुरूपाणां षण्णामप्यकर्मभूमीनां प्रत्येक पञ्चसङ्ख्यया गुणितानां त्रिंशत्वात् । इह च क्रमश इत्युक्तावपि पश्चान्निर्दिष्टानामपि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org