________________
८५६
उत्तरज्झयणाणि-२ वक्षस्तेन परिसर्पन्तीत्युरःपरिसर्पाः । गोधादयः अहयः सर्पास्तदादयो यथाक्रममेकैकोऽनेकधा गोधेरक-नकुलादिभेदतो गोणसाजगरादिभेदतश्च भवेयुः ॥ पल्योपमानि तु त्रीण्युत्कृष्टेन साधिकानि पूर्वकोटीपृथक्त्वेन एतेषां कायस्थितिः । पल्योपमायुषो हि न पुनस्तत्रैवोत्पद्यन्ते । ये तु पूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्टभवग्रहणानि यावत् । पञ्चेन्द्रियनर-तिरश्चामधिकनिरन्तरभवान्तरासम्भवात् । अत एतावत् एवाधिक्यस्य सम्भव इति भावः ॥ १७९-१८७।। खचरानाह
चम्मे उ लोमपक्खीया तइया समुग्गपक्खीया । विययपक्खी य बोद्धव्वा पक्खिणो य चउव्विहा ॥१८८॥ लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥१८९॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥१९०॥ पलिओवमस्स भागो असंखिज्जइमो भवे । आउठिई खहयराणं अंतोमुहुत्तं जहन्निया ॥१९१॥ असंखभागो पलियस्स उक्कोसेण उ साहिओ । पुव्वकोडीपुहुत्तेणं अंतोमुहत्तं जहन्निया ॥१९२॥ कायठिई खहयराणं अंतरं तेसिमं भवे । कालमणंतमुक्कोसं अंतोमुहुत्तं जहन्नयं ॥१९३॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥१९४॥ व्याख्या-पूर्ववत् । नवरं चर्मपक्षिणश्चर्मचटिकाद्यास्तेषां चर्मरूपा एव पक्षा भवन्ति । रोमपक्षिणो राजहंसादयः । समुद्गपक्षिणः समुद्गकाकारपक्षवन्तस्ते च मानुषोत्तराद् बहिर्वर्तिनः । विततपक्षिणो ये सर्वदा विस्तारितपक्षा एवासते । इह यत्क्षेत्रस्थित्यन्तरादि प्राक्तनसदृशमेव पुनः पुनरुच्यते, तद् विस्ताराथिशिष्यानुग्रहार्थं यदेवंविधा अपि प्रज्ञापनीया इत्यदुष्टमिति ॥१८८-१९४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org