________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
भावाभिधायीनि । तथेह पृथक्त्वं द्विप्रभृत्या नवान्तरम् ॥१७२ - १७८॥
स्थलचरभेदानाह
चउप्पया य परिसप्पा दुविहा थलयरा भवे । चउप्पया चउव्विहा उ ते मे कित्तयओ सुण ॥ १७९ ॥ एगखुरा दुखुरा चेव गंडीपय सनप्पया । यमाई गोणमाई गयमाइ सीहमाइणो ॥ १८० ॥ भु-उरगपरिसप्पा परिसप्पा दुविहा भवे । गोहाई अहिमाई इक्का रोगहा भवे ॥ १८१॥
लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया । इत्तो कालविभागं तु तेसिं वोच्छं तु चउव्विहं ॥१८२॥ संत पप्प णाईया अपज्जवसिया वि य । ठि पडुच्च साईया सपज्जवसिया वि य ॥१८३॥ पलिउवमाइ तिन्नि उ उक्कोसेण वियाहिया । आउठिई थलयराणं अंतोमुहुत्तं जहन्निया ॥ १८४॥ पलिउवमाइ तिन्नि उ उक्कोसेण साहिया । पुव्वकोडीपुहुत्तेणं अंतोमुहुत्तं जहन्निया ॥ १८५ ॥ काठई थलयराणं अंतरं तेसिमं भवे । कालं अनंतमुकोसं अंतोमुहुत्तं जहन्नयं ॥ १८६॥ एएसि वन्नओ चेव गंधओ रस- फासओ । संठाणादेसओ वा वि विहाणाई सहस्ससो ॥ १८७॥
व्याख्या–प्राग्वत् । नवरं चतुष्पदाः परिसर्पाश्चेति द्विविधाः स्थलचरा भवेयुः । तत्र परि समन्तात् सर्पन्ति गच्छन्तीति परिसर्पाः ॥ तत्र चतुष्पदाश्चतुर्विधास्तानेवाहएकखुरश्चरणाधोवर्त्यस्थिविशेषो येषां ते एकखु अश्वादयः । एवं द्विखुरा गवादयः । गण्डी पद्मकर्णिका तद्वद् वृत्ततया पदानि येषां ते गण्डीपदा गजादयः । 'सनप्पय'त्ति 'सूत्रत्वात्' सह नखैर्वर्तन्त इति सनखास्तथाविधानि पदानि येषां ते सनखपदाः सिंहादयः परिसर्पानाह - 'भुउरग' त्ति भुजाः शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः । उरो
Jain Education International 2010_02
८५५
For Private & Personal Use Only
www.jainelibrary.org