________________
८५४
उत्तरज्झयणाणि-२ व्याख्या-पञ्चेन्द्रियतिर्यञ्चो द्विधा ते व्याख्याताः सम्मूर्च्छनं सम्पूर्छा अतिशयमूढता तया निर्वृत्ताः सम्मूच्छिमास्ते च ते तिर्यञ्चश्च सम्मच्छिमतिर्यञ्चो ये मनःपर्याप्त्यभावतः सदा सम्मूच्छिता इवावतिष्ठन्ते । तथा गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्कान्तिका आख्याताः ॥१७०।। तद्भेदानाह
दुविहा वि ते भवे तिविहा जलयरा थलयरा तहा ।
खहयरा य बोधव्वा तेसिं भेए सुणेह मे ॥१७१॥ व्याख्या-द्विधाऽपि ते तिर्यञ्चो भवन्ति त्रिधा । जलचराः स्थलचराः खचराश्च बोधव्यास्तेषां भेदान् शृणुत मे 'कथयत इति शेषः' ॥१७१॥ तत्र जलचरभेदानाह
मच्छा य कच्छभा य गाहा य मगरा तहा । सुंसुमारा य बोधव्वा पंचहा जलयराहिया ॥१७२॥ लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥१७३॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥१७४॥ इक्का य पुव्वकोडी उक्कोसेणं वियाहिया । आउठिई जलयराणं अंतोमुहुत्तं जहन्निया ॥१७५॥ पुव्वकोडीपुहत्तं तु उक्कोसेणं वियाहिया । कायठिई जलयराणं अंतोमुहुत्तं जहन्निया ॥१७६॥ अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए जलयराणं तु अंतरं ॥१७७॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥१७८॥ व्याख्या-मत्स्या मीनाः । कच्छपाः कूर्माः । ग्राहा जलचरविशेषाः । मकरा: सुंसुमारा अपि तद्विशेषा एव ।। 'लोएगदेसे' इत्यादि षट् सूत्राणि क्षेत्र-काल
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org