________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८५१ अंधिया पुत्तिया चेव मच्छिया मसगा तहा । भमरे कीड-पयंगे य ढिंकुणे कुंकुणे तहा ॥१४६॥ कुकुडे सिंगिरीडी य नंदावत्ते य विछिए । डोले य भिगिरीडी य विरिली अच्छिवेहए ॥१४७॥ अच्छिले माहए अच्छिरोडए विचित्तचित्तए । उहिंजलिया जलकारी य तंनीया तंबगाइया ॥१४८॥ इइ चरिंदिया एए णेगहा एवमायओ । लोगस्स एगदेसंमि ते सव्वे परिकित्तिया ॥१४९॥ संतइं पप्प णाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥१५०॥ छच्चेव य मासा उ उक्कोसेण वियाहिया । चरिदियआउठिई अंतोमुहुत्तं जहन्निया ॥१५१॥ संखिज्जकालमुक्कोसं अंतोमुहुत्तं जहन्निया । चउरिदियकायठिई तं कायं तु अमुंचओ ॥१५२॥ अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए अंतरेयं वियाहियं ॥१५३॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥१५४॥ व्याख्या-एता अपि पूर्ववदेव । नवरमेतज्जीवभेदाः केचित् प्रसिद्धाः, केचित् तत्तद्देशप्रसद्धाः सम्प्रदायादवसेयाः । तथा षण्मासानेवोत्कृष्टा स्थितिः । इति गाथादशकार्थः ॥१४५-१५४॥ पञ्चेन्द्रियानाह
पंचिंदिया उ जे जीवा चउव्विहा ते वियाहिया ।
नेरइय तिरिक्खा य मणुया देवा य आहिया ॥१५५॥ व्याख्या-पञ्चेन्द्रियास्तु ये जीवाश्चतुर्विधास्ते व्याख्यातास्तद् यथा नैरयिकास्तिर्यञ्चश्च मनुजाश्च देवाश्चाख्यातास्तीर्थकरादिभिः ॥१५५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org