________________
८५०
त्रीन्द्रियानाह
तेइंदिया उ जे जीवा दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता तेसिं भेए सुणेह मे ॥१३६॥ कुंथु पिवीलिया दंसा उक्कलुद्देहिया तहा । तणहार-कट्ठहाराय मालूगा पत्तहारगा ॥१३७॥ कप्पासट्ठिमिंजा य तिंदुगा तउसमिंजगा । सदावरी य गुम्मी य बोधव्वा इंदगाइया ॥१३८॥ इंदगोवगमाइया णेगहा एवमायओ । लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया ॥१३९॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिझं पडुच्च साईया सपज्जवसिया वि य ॥१४०॥ एगूणवन्नहोरत्ता उक्कोसेण वियाहिया । तेइंदिय - आउठिई अंतोमुहुत्तं जहन्निया ॥ १४१ ॥ संखिज्जकालमुक्कोसा अंतोमुहुत्तं जहन्निया । तेइंदियकायठिई तं कायं तु अमुंचओ ॥१४२॥ अनंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । तेइंदियजीवाणं अंतरेयं वियाहियं ॥ १४३ ॥
उत्तरज्झयणाणि - २
एएसिं वन्नओ चेव गंधओ रस- फासओ । संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥ १४४ ॥
व्याख्या - एता अपि पूर्ववन्नवरं कुन्थवोऽनुद्धरितसत्त्वप्रभृतयः । पिपीलिका कीटिका | गुम्मी शतपदी खज्जूरकः । एवमन्येऽपि यथासम्प्रदायं ज्ञेयाः ॥ एकोनपञ्चा - शदहोरात्राण्यायुः स्थितिः । इति गाथानवकार्थः ॥१३६-१४४॥
चतुरिन्द्रियानाह
चउरिंदिया उ जे जीवा दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता तेसिं भेए सुणेह मे ॥ १४५ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org