________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८४९ तत्र द्वीन्द्रियभेदानाह
बेइंदिया उ जे जीवा दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता तेसिं भेए सुणेह मे ॥१२७॥ किमिणो सोमंगला चेव अलसा माइवाहया । वासीमुहा य सिप्पीया संखा संखगणा तहा ॥१२८॥ पल्लोयाणुल्लया चेव तहेव य वराडगा । जलूगा जालगा चेव चंदणा य तहेव य ॥१२९॥ इइ बेइंदिया एए णेगहा एवमायओ।। लोएगदेसे ते सव्वे न सव्वत्थ वियाहिया ॥१३०॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिइं पडुच्च साईया सपज्जवसिया वि य ॥१३१॥ वासाइं बारसेव उ उक्कोसेण वियाहिया । बेइंदियआउठिई अंतोमुहुत्तं जहन्निया ॥१३२॥ संखेज्जकालमुक्कोसा अंतोमुहत्तं जहन्निया । बेइंदियकायठिई तं कायं तु अमुंचओ ॥१३३॥ अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । बेइंदियजीवाणं अंतरेयं वियाहियं ॥१३४॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाई सहस्ससो ॥१३५॥ व्याख्या-एताः प्रायः पूर्ववदेव द्वीन्द्रियाभिलापेन व्याख्येयाः । नवरं कृमयोऽशुच्यादिभवाः । अलसाः प्रतीताः । मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बध्नन्ति । वासीमुखा वास्याकारमुखाः । 'सिप्पीय' त्ति शुक्तयः । शङ्खाः प्रसिद्धाः । शङ्खनिकास्तदाकृतय एवात्यन्तलघवो जीवाः ॥ वराटकाः कपर्दकाः । जलौकसो दुष्टरक्ताकषिण्यः । चन्दनका अक्षाः । शेषास्तु यथासम्प्रदायं वाच्याः ॥ वर्षाणि द्वादशैव तूत्कृष्टत इति गाथानवकार्थः ॥१२७-१३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org