________________
८४७
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
सुहुमा सव्वलोगंमि लोगदेसे य बायरा । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥१११॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥११२॥ तिन्नेव अहोरत्ता उक्कोसेण वियाहिया । आउठिई तेऊणं अंतोमुहुत्तं जहन्निया ॥११३॥ असंखकालमुक्कोसं अंतोमुहुत्तं जहन्निया । कायठिई तेऊणं तं कायं तु अमुंचओ ॥११४॥ अणंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए तेउजीवाण अंतरं ॥११५॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥११६॥ व्याख्या-एताः प्रायः प्राग्वत् । नवरम्-अङ्गारो भास्वरेन्धनरूपः, मुर्मुरो भस्ममिश्राग्निकणरूपः, अग्निरुक्तभेदातिरिक्तः, अचिर्मूलप्रतिबद्धाग्निशिखा दीपशिखा वा, ज्वाला छिन्नमूलाऽग्निशिखैवेति गाथानवकार्थः ॥१०८-११६।। वायुजीवानाह
दुविहा वाउजीवा य सुहमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥११७॥ बायरा जे उ पज्जत्ता पंचहा ते पकित्तिया । उक्कलिया-मंडलिया-घण-गुंजा-सुद्धवाया य ॥११८॥ संवट्टगवाया य णेगहा एवमायओ । एगविहमणाणत्ता सुहुमा तत्थ वियाहिया ॥११९॥ सुहुमा सव्वलोगंमि लोगदेसे य बायरा । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥१२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org