________________
८४४
उत्तरज्झयणाणि-२ वलय [ लया] पव्वया कुहणा जलरुहा ओसही तहा । हरियकाया य बोधव्वा पत्तेया इति आहिया ॥१५॥ साहारणसरीरा उणेगहा ते पकित्तिया । आलूए मूलए चेव सिंगबेरे तहेव य ॥१६॥ हरिली सरिली सिस्सरिली जावई केयकंदली । पलंडु-लसण-कंदे य कंदली य कुहव्वए ॥९७॥ लोहिणीहू य थीहू य तुहगा य तहेव य । कण्हे य वज्जकंदे य कंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोधव्वा सीहकन्नी तहेव य । मुसंढी य हलिद्दा य णेगहा एवमायओ ॥१९॥ एगविहमनाणत्ता सुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगंमि लोगदेसे य बायरा ॥१००॥ संतई पप्प णाईया अपज्जवसिया विय । ठिइं पडुच्च साईया सपज्जवसिया विय ॥१०१॥ दस चेव सहस्साई वासाणुक्कोसियं भवे । वणस्सईण आउं तु अंतोमुहुत्तं जहन्नयं ॥१०२॥ अणंतकालमुक्कोसं अंतोमुहत्तं जहन्निया । कायठिई पणगाणं तं कायं तु अमुंचओ ॥१०३॥ असंखकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए पणगजीवाण अंतरं ॥१०४॥ एएसिं वन्नओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाई सहस्ससो ॥१०५॥ व्याख्या-एता गाथा व्याख्यातप्राया एव । नवरं साधारणमनन्तजीवानामपि समानमेकं शरीरं येषां ते साधारणशरीराः । 'उपलक्षणं चैतदाहारान्नपानग्रहणयोरपि तेषां साधारणत्वात्' । 'पत्तेया य' त्ति प्रत्येकशरीराश्च एकमेकं प्रति प्रत्येकमेकैकशो विभिन्न
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org