________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
बायरा जे उ पज्जत्ता पंचहा ते पकित्तिया । सुद्धोदय उस्से हरयणु - महिया - हिमे ॥८५॥ एगविहमनाणत्ता सुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगंमि लोगदेसे य बायरा ॥८६॥ संतई पप्प णाईया अपज्जवसिया वि य । ठिनं पडुच्च साईया सपज्जवसिया वि य ॥८७॥ सत्तेव सहस्साइं वासाणुक्कोसिया भवे । आउठिई आऊणं अंतोमुहुत्तं जहन्निया ॥८८॥ असंखकालमुक्कोसं अंतोमुहुत्तं जहन्निया । कायठिई आऊणं तं कायं तु अमंचओ ॥८९॥ अनंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए आउजीवाण अंतरं ॥ ९० ॥ एसिं वण्णओ चेव गंधओ रस - फासओ । संठाणादेसओ वा वि विहाणाई सहस्ससो ॥९९॥
व्याख्या - गतप्राया एव । नवरं शुद्धोदकं मेघमुक्तं समुद्रादिजलम्। 'उस्से' त्ति अवश्यायः शरदादिषु प्राभातिकसूक्ष्मवर्षः । हरतनुः प्रातः सस्नेहभूम्युद्भवस्तृणाग्रोदकबिन्दुः | महिका धूमरी गर्भमासे सूक्ष्मवर्षः । हिमं प्रतीतम् ॥ सप्तैव सहस्त्राणि वर्षाणामुत्कृष्टा भवेदायुःस्थितिरपामब्जीवानामिति सूत्राष्टकार्थः ॥ ८४ - ९१॥
अथ वनस्पतिजीवानाह
दुविहा वणस्सईजीवा सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥ ९२॥ बायरा जे उ पज्जत्ता दुविहा ते वियाहिया । साहारणसरीरा य पत्तेया य तहेव य ॥९३॥
पत्तेयसरीरा उ ोगहा ते पकित्तिया ।
रुक्खा गुच्छा य गुम्मा य लया वल्ली तणा तहा ॥ ९४ ॥
Jain Education International 2010_02
८४३
For Private & Personal Use Only
www.jainelibrary.org