________________
८३७
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् भवेदीषत्प्राग्भारनामा पृथिवी भूमिः । छत्रं प्रतीतं तद्वत् संस्थितं संस्थानमस्या इति छत्रसंस्थिता । इह सामान्योक्तावप्युत्तानमेव छत्रं ज्ञेयम् ॥ पञ्चचत्वारिंशच्छतसहस्त्राणि योजनानां 'तुः पूरणे' आयता दीर्घा । 'तावइयं चेव'ति तावतश्चैव 'प्रक्रमाच्छतसहस्रान् विस्तीर्णा विस्तरतोऽपि पञ्चत्वारिंशच्छतसहस्रप्रमाणेति भावः । परिरयः परिधिरिहायामात् त्रिगुणः साधिकः किञ्चिदधिक इति ॥ अष्टावष्टसङ्ख्यानि योजनानि बाहल्यं स्थौल्यमस्या इत्यष्टयोजनबाहल्या ईषत्प्रारभारा मध्ये मध्यप्रदेशे व्याख्याता । किमित्येवम् ? अत आह-परि समन्ताद् हीयमाना चरमान्तेषु सर्वदिग्वर्तिषु पर्यन्तप्रदेशेषु मक्षिकायाः पत्रं पक्षो मक्षिकापत्रम् 'अपेर्गम्यत्वात् तस्मादपि तनुतरा इति कृशेति यावत् । हानिश्चात्र विशेषानभिधानेऽपि प्रतियोजनमङ्गलपृथक्त्वं द्रष्टव्या ॥ अर्जुनं शुक्लं तच्च तत् सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी सेतीषत्प्राग्भारा निर्मला स्वच्छा स्वभावेन नोपाधित इति । उत्तानकमूर्ध्वमुखं यच्छत्रकं तत्संस्थिता च भणिता जिनवरैः । प्राक् सामान्यतश्छत्रसंस्थितेत्युक्त्वा यदिहोत्तानत्वमुक्तं तद् विशेषत इति न पौनरुक्त्यमथवाऽन्यकर्तृकेयं गाथेति । शङ्खाङ्क-कुन्दानि प्रतीतानि तत्सङ्काशा वर्णतस्तत्सदृशी । अत एव पाण्डुरा श्वेता, निर्मला निष्कलङ्का, शुभाऽतिकल्याणावहेति । यदीदृशी सा पृथिवी ततः किम् ? इत्याह-'सीयाए'त्ति शीतायाः शीतानाम्न्याः 'पृथ्व्या उपरीति शेषः' योजने ततस्तस्या उक्तरूपायाः पृथ्व्यास्ततो योजनमतिक्रम्येत्यर्थः । लोकान्तस्तु व्याख्यात इति गाथापञ्चकार्थ ॥५७-६१॥ यदि योजने लोकान्तस्तर्हि तत्र सर्वत्र सिद्धाः सन्तीत्याशङ्क्याह
जोयणस्स उ जो तत्थ कोसो उवरिमो भवे ।
तस्स कोसस्स छब्भाए सिद्धाणोगाहणा भवे ॥६२॥ व्याख्या-योजनस्य 'तुः पुनः' यस्तत्र क्रोशो गव्यूतमुपरिवर्ती भवेत् । तस्य क्रोशस्य षटभागे सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे सिद्धानामवगाहनाऽवस्थिति-भवेदिति ॥६२॥ अवगाहना च चलनसम्भवेऽपि स्यादत आह
तत्थ सिद्धा महाभागा लोयग्गंमि पइट्ठिया ।
भवप्पवंचउम्मुक्का सिद्धि वरगइं गया ॥६३॥ व्याख्या-तत्र सिद्धा महाभागा अचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः । भवा नारकादयस्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्तास्ततः सिद्धि वरा चेतरगत्यपेक्षया प्रधाना गतिश्च
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org