________________
८३६
उत्तरज्झयणाणि-२ ध्रुवमिति निश्चितमिति गाथाचतुष्टयार्थः ॥५१-५४॥ तेषामेव प्रतिघातादिप्रतिपादनायाह
कहिं पडिहया सिद्धा कहिं सिद्धा पइट्ठिया ? । कहिं बोंदि चइत्ता णं कत्थ गंतूण सिज्झई ? ॥५५॥ अलोए पडिहया सिद्धा लोयग्गे य पइट्ठिया ।
इहं बोंदि चइत्ता णं तत्थ गंतूण सिज्झई ॥५६॥ अनयोर्व्याख्या-कस्मिन् प्रतिहताः स्खलिताः कोऽर्थः ? निरुद्धगतयः सिद्धाः? । कस्मिन् सिद्धाः प्रतिष्ठिताः साद्यपर्यवसितं कालं स्थिताः ? । अन्यच्च क्व बोन्दि शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइ' त्ति 'वचनव्यत्ययात्' सिध्यन्ति निष्ठितार्था भवन्ति ? । एतदुत्तरमाह-अलोके केवलाकाशलक्षणे प्रतिहताः स्खलिताः । तत्र धर्मास्तिकायाभावेन तेषां गतेरसम्भवात् । तथा लोकाग्रे गत्वा सिध्यन्ति । पूर्वापरकालस्यासम्भवाद् यत्रैव समये भवक्षयतस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति भाव इति गाथाद्वयार्थः ॥५५-५६॥
लोकाग्रं चेषत्प्राग्भाराया उपरीति यावति प्रदेशे, यत्संस्थाना, यत्प्रमाणा, यद्वर्णा चासौ तद् वक्तुमाह
बारसहिं जोयणेहिं सव्वट्ठस्सुवरिं भवे । ईसीपब्भारनामा पुढवी छत्तसंठिया ॥५७॥ पणयालसयसहस्सा जोयणाणं तु आयया । तावइयं चेव वित्थिन्ना तिगुणो तस्सेव परिरओ ॥५८॥ अट्ठजोयणबाहल्ला सा मज्झमि वियाहिया । परिहायंती चरिमंते मच्छियपत्ताउ तणुयरी ॥५९॥ अज्जुणसुवन्नगमई सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ॥६०॥ संखंक-कुंदसंकासा पंडुरा निम्मला सुभा ।
सीयाए जोयणे तत्तो लोयंतो उ वियाहिओ ॥६१॥ आसां व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्य सर्वार्थनाम्नो विमानस्योप'चं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org