________________
८३०
उत्तरज्झयणाणि-२ कालतः स्थितिमुक्त्वा तदनन्तर्गतमेवान्तरमाह
अणंतकालमुक्कोसं इक्को समओ जहन्नयं ।
अजीवाण य रूवीणं अंतरेयं वियाहियं ॥१४॥ व्याख्या-अनन्तकालमुत्कृष्टम्, एकसमयं जघन्यकमजीवानां रूपिणामन्तरं विवक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानमेतदुक्तरूपं व्याख्यातम्, तेषां हि विवक्षितक्षेत्रावस्थितितः प्रच्युतानां कदाचित् समयावलिकादिसङ्ख्यातकालतोऽसङ्ख्यातकालाद् वा पल्योपमादेर्यावदनन्तकालादपि तत्क्षेत्रावस्थितिः सम्भवतीति भावः ॥१४॥ एतानेव भावतोऽभिधातुमाह
वण्णओ गंधओ चेव रसओ फासओ तहा ।
संठाणओ य विण्णेओ परिणामो तेसि पंचहा ॥१५॥ व्याख्या-वर्णतो गन्धतो रसतः स्पर्शतस्तथा संस्थानतश्च । कोऽर्थः ? वर्णादीन् पञ्चाश्रित्य विज्ञेयो ज्ञातव्यः परिणामः स्वरूपावस्थितानामेव वर्णाद्यन्यथाभवनरूपस्तेषामिति परमाणूनां पञ्चधा पञ्चप्रकारः ॥१५।। एषामेव प्रत्येकमुत्तरभेदानाह
वण्णओ परिणया जे उ पंचहा ते पकित्तिया । किण्हा नीला य लोहिया हालिद्दा सुक्किला तहा ॥१६॥ गंधओ परिणया जे उ दुविहा ते वियाहिया । सुब्भिगंधपरिणामा दुब्भिगंधा तहेव य ॥१७॥ रसओ परिणया जे उ पंचहा ते पकित्तिया । तित्त-कडुय-कसाया अंबिला महुरा तहा ॥१८॥ फासओ परिणया जे उ अट्ठहा ते पकित्तिया । कक्खडा मउया चेव गुरुया लहुया तहा ॥१९॥ सीया उण्हा य निद्धा य तहा लुक्खा य आहिया । इइ फासपरिणया एए पुग्गला समुदाहिया ॥२०॥ संठाणपरिणया जे उ पंचहा ते पकित्तिया । परिमंडला य वट्टा य तंसा चउरंसमायया ॥२१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org