________________
८२४
उत्तरज्झयणाणि-२ व्याख्या-समुदानं भैक्ष्यं तच्चोञ्छमिवोञ्छमन्यान्यगृहादल्पाल्पमीलनान्मधुकरवृत्त्या हि भ्रमत एव स्यादिति, एषयेद् गवेषयेद् यथासूत्रं श्रुतानतिक्रमेणात् एवानिन्दितमजुगुप्सितं जात्यादिजुगुप्सितजनसम्बन्धि वा न स्यात् तथा लाभालाभेऽशनादेः प्राप्तावप्राप्तौ च सन्तुष्टः सन्तोषवान् पिण्डपातं भिक्षाऽटनं तच्चरेदासेवेत मुनिः ॥१६॥ यथा भुञ्जीत तथाऽऽह
अलोलो न रसे गिद्धो जिब्भादंतो अमुच्छिए ।
न रसट्ठाए भुंजिज्जा जवणट्ठाए महामुणी ॥१७॥ व्याख्या-अलोलः सरसाहारे प्राप्ते न लाम्पट्यवान्, न रसे स्निग्ध-मधुरादौ गृद्धः। 'जिब्भादंतो'त्ति 'प्राकृतत्वात् दान्तस्य परनिपाते' दान्ता वशीकृता जिह्वा येन स दान्तजिह्वोऽत एवामूर्च्छितः सन्निधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन । एवंविधश्च न नैव 'रसट्ठाए'त्ति रसो धातुविशेषः ‘स चाशेषधातूपलक्षणम्' ततो यथा तदुपचयः स्यात् तदर्थं न भुञ्जीत । तर्हि किमर्थम् ? इत्याह-यापना निर्वाहोऽर्थात् संयमस्य तदर्थं महामुनिर्भुञ्जीतेति ॥१७॥ अर्चनादिनिषेधमाह
अच्चणं रयणं चेव वंदणं पूयणं तहा ।
इड्डी-सक्कार-सम्माणं मणसा वि न पत्थए ॥१८॥ व्याख्या-अर्चनां पुष्पादिभिः पूजाम, रचनां निषद्यादिविषयां स्वस्थिकादिन्यासात्मिकां वा । 'चैवेति समुच्चयावधारणयोः' 'नेत्यत्र सम्भन्त्स्यते' वन्दनं नमस्तुभ्यमिति वाचाभिष्टवनम्, पूजनं वस्त्रादिभिः प्रतिलाभनम्, तथा ऋद्धिरामोषध्यादिरूपा, सत्कारोऽर्थदानादि, सन्मानोऽभ्युत्थानादिरित्यादि मनसाप्यास्तां वाचा न प्रार्थयेन्ममैवं स्यादिति नैवाभिलषेत् ॥१८॥ किं पुनः कुर्यात् ?
सुक्कज्झाणं झियाइज्जा अनियाणे अकिंचणे ।
वोसट्टकाए विहरिज्जा जाव कालस्स पज्जओ ॥१९॥ व्याख्या-शुक्लध्यानं प्रागुक्तं यथा स्यात् तथा ध्यायेदनिदानो निदानरहितोऽकिञ्चनो निष्परिग्रहो व्युत्सृष्टः कायो येन स तथा विहरेद् ‘अप्रतिबद्धविहारितयेति गम्यम्' 'यावदिति मर्यादायाम्' कालस्य मृत्योः पर्याय प्रस्तावो यावन्मरणसमयः क्रमप्राप्तः स्यादिति ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org