________________
८१३
चतुस्त्रिंशं लेश्याध्ययनम्
दृष्टान्तोपनयश्चैवं यस्तरुच्छेदकः स तु । कृष्णलेश्यो महाशाकाच्छेत्ताऽसौ नीललेश्यकः ॥६॥ प्रशाखाच्छित् स कापोती गुच्छच्छेत्ता स तैजसः ।
पद्मलेश्यः फलत्रोटी शुक्लः पतितभक्षकः ॥७॥ ॥ इति षड्लेश्याज्ञापकोदाहरणम् ॥३१-३२॥
असंखिज्जाणोसप्पिणीण उस्सप्पिणीण जे समया ।
संखाईया लोगा लेसाण हवंति ठाणाइं ॥३३॥ व्याख्या-असङ्ख्येयानामवसर्पिणीनामत्सर्पिणीनां च ये समयाः । कियन्तः ? इत्याह-सङ्ख्यातीता लोकाः । कोऽर्थः ? असङ्ख्येयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशरूपाणि, शुभानां च विशुद्धिरूपाणि 'तत्प्रमाणानीति शेषः' ॥३३॥ स्थितिमाह
मुहुत्तद्धं तु जहन्ना तित्तीसा सागरा मुहुत्तहिया । उक्कोसा होइ ठिई नायव्वा किण्हलेसाए ॥३४॥ मुहत्तद्धं तु जहन्ना दस उदही पलियमसंखभागमब्भहिया । उक्कोसा होइ ठिई नायव्वा नीललेसाए ॥३५॥ मुहुत्तद्धं तु जहन्ना तिण्णुदही पलियमसंखभागमब्भहिया । उक्कोसा होइ ठिई नायव्वा काउलेसाए ॥३६॥ मुहुत्तद्धं तु जहन्ना दोन्नुदही पलियमसंखभागमब्भहिया । उक्कोसा होइ ठिई नायव्वा तेउलेसाए ॥३७॥ मुहुत्तद्धं तु जहन्ना दस उदही हुंति मुहुत्तमब्भहिया । उक्कोसा होइ ठिई नायव्वा पम्हलेसाए ॥३८॥ मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया ।
उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए ॥३९॥ आसां व्याख्या-मुहूर्तस्या? मुहूर्तार्धस्तं 'कालात्यन्तसंयोगे द्वितीया' 'तुरेवार्थे' अन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत् सागरोपमाणि मुहूर्ताधिकान्युत्कृष्टा स्थितिः कृष्ण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_02